________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१०ए नादौ द्वित्वं द्वितीय बः अक्लीबेसौ दीर्घःलू ११ अंत्यव्यंजन सवुक उबू ॥ एय॥ टीका भाषांतर. प्रवासिन् श्रने इच्छु शब्दना श्रादि इकारनो उकार थाय. सं प्रवासिन् शब्दने अंत्यव्यंज. सर्वत्ररलुक अतःसमृद्ध्यादौवा श्रा चासता सूत्रे इकारनो उ थाय. अतःसेडोंः ए सूत्रोथी पावासुओ रूप सिद्ध थाय. सं. इक्षु तेने श्रा चासता सूत्रे इनो उ श्राय. पनी छोऽक्ष्यादौ अनादौद्रित्वं द्वितीय० अक्लीबेसौदीर्घः अंत्यव्यंजन सलुक ए सूत्रोधी उच्छू एबुं रूप सिद्ध थाय. ॥ एए॥
युधिष्ठिरे वा ॥६॥ युधिष्ठिरशब्दे श्रादेरित उत्वं वा जवति ॥ जहुटिलो।जहिहिलोए॥
मूल भाषांतर. युधिष्ठिर शब्दना श्रादि इकारनो उकार विकल्पे आय. सं. यु. धिष्ठिर तेनुं जहुटिलो तथा जहिहिलो एवं रूप सिह थाय. ॥ ए६॥
॥ढुंढिका ॥ युधिष्ठिर ११ वा ११ युधिष्ठिर- श्रादेोजः यु जु खघथध० द अनेन ३ उ कगटडेति षबुक् अनादौ हित्वं पितीयपूर्वबस्य ट हरिजादौ सः रल उसो मुकुलादिष्वत् य जः ११ श्रतःसे?ः जहु. हिलो । घितीये उत्वं विना तथैव जहिहिलो ॥ ए६ ॥ टीका भाषांतर. युधिष्ठिर शब्दना श्रादि इकारनो विकटपे उकार थाय. सं. युधिष्ठिर तेने आर्योजः खघथध० श्रा चालता सूत्रे इनो उ थाय. कगटड अ. नादौ द्वित्वं द्वितीयपूर्व हरिद्रादौलः मुकुलादिष्वत् अतःसे?ः ए सूत्रोथी जहुटिलो रूप सिघ आय. बीजे पदे उकार शिवाय बाकी पूर्ववत् साधना करी जहिहिलो एबुं रूप आय.॥ ए६॥
उच्च विधा कृगः ॥ ए॥ विधाशब्दे कृग् धातोः प्रयोगेश्त उत्वं चकाराऽत्वं च नवति ॥ दोहा-किऊ। उहा-किजार ॥ दोहा-श्यं । उहा-श्यं । कृग शति किम्। दिहा-गयं ॥कचित् केवलस्यापि।उहाविसो सुर-बहु-सत्यो॥ए।
मूल भाषांतर. द्विधाशब्द अने कृग् धातुना प्रयोगमा इकारनो ओकार श्राय. मूलमां चकारनुं ग्रहण के तेथी उकारपण थाय. सं. विधाक्रियते तेनां दोहा-किजा श्रने उहा-किडाइएवां रूप थाय. सं. द्विधाकृतं तेना दोहा-इअं तथा उहा-इअं एवां रूप
For Private and Personal Use Only