________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रात्तम् ।
द्वितीयो भेद इति वाच्यम् । एवं अक्षरस्थ बतौयो भेदः कौनरति [पृष्टे], पृष्टांकस्य हतौयस्य विषमत्वादेकांकयोगेन भागकल्पने एकगुरुः कल्यस्ततो भागसम्धस्य द्वितीयांकस्य समत्वात्तहागे बघुः कल्यस्ततो भागलब्धस्य एकांकस्य विषमत्वादेकांकयोगेन तद्भागे गुरुः कल्यः, अनंतरं चाक्षराभावान कल्पना, एवं च यत्र प्रथममेकोगुरुस्ततो लघुरारू ईदृशस्त्यचरस्य बतौयो भेद इति वाच्यम् । एवं यक्षरवृत्तस्य चतुर्थी भेदः कीदृश इति पृष्टे, पृष्टस्य चतुर्थीकस्य ममत्वात्तद्भागे एको लघुः कल्यस्ततो भागलधस्य द्वितीयांकस्यापि ममत्वात्तद्भागेऽपि लघुः कल्पनीयः, ततो भागसम्धस्यैकांकस्य विषमवादेकांकयोगेन तद्भागे गुरुः कल्पनीयस्ततश्चाक्षराभावान कल्पना, एवं च यत्र प्रथमं लघुदयं तत एको गुरुरौशत्यक्षरवृत्तस्य चतुर्थी भेदः इति वाच्यम् । एवमयेऽप्यूह्यम् । ___ एवं चतरक्षरस्य प्रथमो भेदः कीदृश इति पृष्टे, पृष्टांकस्यैकस्य विषमत्वादेकं दत्त्वा तद्भागे एको गुरुः कल्यनीयः, ततोभागसञ्चस्यैकांकस्य वारत्रयमेकांकयोजनेन भागे गुरुत्रयं कल्पयित्वा चतुर्गुरुश्चतरक्षरस्य] प्रथमो भेद इति वाच्यम् । एवं चतरक्षरस्य द्वितीयो भेदः कीदृश इति पृष्टे, पृष्टस्य द्वितीयांकस्य ममत्वात्तनागे एको लघुः कल्पनीयस्ततो भागलब्धस्यैकस्य विषमत्वादेकांकं दत्त्वा वारत्रयं भागकल्पने गुरुकल्पने गुरुवयं कल्पनीयम्, एवं च यत्रादौ एको लघुस्ततो गुरुत्रयमौदृशश्चतरक्षरस्य द्वितीयो भेद इति वाच्यम् । एवमग्रेऽयूह्यम् । (E).
४२ । पट्टे। नष्टे के भागं कुरु, ममे भागे [२] लघु जानौहि।
For Private and Personal Use Only