________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राइसपैङ्गलम् ।
कुरुध्वं, पूर्वयुगलसदृशानङ्कान् देहि, प्रश्नाझेन शेषं लोपय, उहत्तमङ्गं लोपयित्वा लिख, यत्र यः प्राप्यते भाग एतनाति स्फुटं पिंगलनागः । परमात्रा सहीत्वा गुरुता याति, यावलिख्यते तावलेखायाति। अमुकप्रस्तारस्थामुकस्याने कौदृशो गणस्तिष्ठतौति प्रश्न, तत्कथनाय नष्टशिष्टमुच्यते। नष्टे ज्ञातव्ये इति । तथाचायं प्रकारः, षट्कलप्रस्तारस्य प्रथमस्थाने कौदृग्गणस्तिष्ठति इति प्रश्ने, सर्वाः कलाः कर्त्तव्या भवन्ति । सर्वकलाकरणे च षड्लघवः स्थापनौयाः, यथा ।।।।।।, तत्र च पूर्वयुगलसदृशाङ्कदानं पूर्ववत्तेन लिपिक्रमः १, २, ३, ५, ८, १३, पत्र च शेषाङ्के प्रश्नाङ्कलोपः कर्त्तव्यो भवति, शेषः त्रयोदशाङ्गः, तत्र प्रश्नासस्यैकस्य लोपात् द्वादशाङ्कोऽवशिष्टः, तल्लोपेन गुरुलघवो लेख्या भवन्ति । पुनः तल्लोपप्रकारचोच्यते द्वितीयश्लोकेन, तस्यायमर्थः प्रदर्श्यते। लोपावशिष्टो द्वादशाङ्कः तस्य भागः प्राप्यते यैरकैः, मोऽङ्को निर्वहति, तेषां परमात्रया सह गुरुता कर्त्तव्या, तथाहि प्रकृते च प्रथमकलायाभेकाङ्कस्ततौयकलायां चयाङ्कः पञ्चकलायामष्टाङ्क इति मिलित्वा द्वादशाङ्क-निर्वाहस्तथाच एकाङ्कः प्रथमकलायां तिष्ठति, सापि परमात्रया सह गुरुतां गता, तथाच षट्कलप्रस्तारे त्रिगुरुगण इति लभ्यते। दूदन्तु बोध्यं प्रकारदयेनापि यत्रोहत्ताको निर्वहति, तत्र परमाचया मह गुरुता न सम्भवति, स एवाको नान्यः। तथा हि षट्कल] प्रस्तारे पञ्चमस्थाने कौदृशो गण इति प्रश्ने, सर्वलधुकरणं, पूर्वयुगलसदृशाङ्कदानञ्च पूर्ववत्तेन १, २, ३, ५, ८, १३ । अत्र च त्रयोदशाङ्के पञ्चमलोपेऽवशिष्टो भवति अष्टाङ्गः स च पंच
For Private and Personal Use Only