________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
दिर्लक्ष्यते । तगण: शून्यफलं कथयति । मगणः खदेशादुद्दामयति । भगो रचयति मजलं, जानौहि कविपिङ्गली भाषते । यावत् काव्यं गाहादोहादिकं जानीहि नगणः प्रथमाकरे नस्थ शुद्धिः बुद्धिः सर्वत्र स्फुरति, रणे राजकुले दुस्तरं तरति ॥ वर्मवृत्तेषु गणप्रतिनियमात् गाहादोहादावित्युक्तं, तत्र प्रथमो नगणचद्भवेत् तदा सयादिकं स्यादित्यर्थः । सर्बशोके तथाभावासम्भवे हि प्रथमलोकेऽवश्यं कार्यम् । (C). ___३६ । अथ मगणाधष्टगणानां काव्यादौ पतने प्रत्येकं फसमाह मगणेति । कवित्वस्थादौ यदि मगणः पतति, तदा सद्धिः कार्य स्थिरं ददातीत्याकर्षः। यदि यगणः पतति * * * तदा मरणं प्रयच्छति। यदि सगणः पतति, तदा सहवासान्निजदेशादुद्दासयति। यदि तगणः पतति, तदा शून्यं फलं कथयति । यदि जगणः पतति, तदा खरकिरणं संतापं विमर्जयति। भगणः अनेकानि मंगलानि कथयति। यावत्काव्यगाथादोहास्तत्र प्रथमाचरे प्रथमगणो यदि नगणो भवति, तदा तत्र ऋद्धिबुद्धयः सर्वाः स्फुरंति, रणे राजकुले दुस्तरं तरति इति मुणहु जानौत इति कविपिंगलो भाषते । ६E), । ३६ । मगण अद्धिं स्थिरकार्य यगणः सुखं संपत्तिं ददाति, रगणे मरणं संपतति, मगणः सहवास विसर्जयति, खदेशः सहवासः । नगणः शून्यफलं कथयति । जगणः खरकिरणं विशेषयति । भगण: करोति मंगलमनेकं सुकविः पिंगलः परिभाषते । यत्र काव्ये दोहादौ जानौत नगणो भवति प्रथमाक्षरे। तस्य सद्धिः बुद्धिः सर्वे स्फुरति, [रणं] राजकुलं दुस्तरं तरनि ॥ (G)...
For Private and Personal Use Only