________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६२
प्राकृतपेङ्गालम्।
एतानि छदासि प्राकृतसूत्रेणोपसंहरति मिरौति । श्रौः कामः मधु महौ मारु ताली प्रिया शशी रमण: पंचाला मगेन्द्रः [मंदरः] कमलं तौर्णा घारौ नगानिका संमोहः हारोतः इंसः यमकं शेषः तिलं बिनोहा चतुरस्र मंथानं शंखनारौ मालती दमनकं समानिका सुवासकः करहंचः तथा शौष शौर्षरूपकमित्यर्थः, विधुमाला प्रमाणिका मल्लिका तुंगः कमला महालकोः मारंगिका पवित्रा कमलं विवं तोमरं रूपमाली संयुका चंपकमाला मारवती सुषमा अमतगतिः बंधुः तथा सुमुखौ दोधकं शालिनौ दमनक सेमिका मालती तथा इन्द्रवज्रा [उपेन्द्रवज्रा] उपजातिः विद्याधरः भुजंगप्रयातं जन्मौधरः तोटकं सारंगरूपकमित्यर्थः मौकिकदाम मोदकं तरलनयना तथा सुन्दरौ माया तारकं कंदुः पंकावली वसंततिलका चक्रपदं भ्रमरावलौच्छंदः सारंगिका चामरं तथा निमिपाल: मनोहंसः मालिनी भरभः नाराचः नौल तथा चंचला तदनन्तरं ब्रह्मरूपकसंयुका पृथिवी मालाधरः मंजौरं जायतां कौड़ाचन्द्रः चर्चरौ मार्दूलः शार्दूलविक्रीडितमित्यर्थः, बित्र मला -द्वितीयशार्दूलविक्रीडितं ज्ञायतां चन्द्रमाला * * * * ॥ (E);
उकानि छंदांसि प्राकृतसूत्रेणोपसहरति, मिरीत्यादिना । औः १ कामः २ मधु ३ महौ ४ मारु ५ तालौ ६ प्रिया ७ शशौ ८ रमण: ८ पंचालः १० मगेंद्रः ११ मंदरं १२ कमलं १३ तौर्ण १४ धारौ १५ नगानिका १६ संमोहा.१७ हारीतं १८ हंसः १८ यमक २० शेषः २१ तिल २२ बिज्जोहा २३ चतुरस्रं २४ मंथानः २५ शंखनारौ २६ मालती २७ दमनकं २८ समानिका २८ सुवासकः ३० करहंचौ ३१
For Private and Personal Use Only