________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम् ।
५८७
[शेष]यतिद्वयवैपरीत्येऽपि दृश्यते । केचित् वर्णत्रिभंगीमाङः, पञ्चभंगमन्ये । (i).
२१५ । उदाहरति। जयति जयति हरः वलयितविषधरस्तिस्लकितसन्दरचन्द्रः मुन्यानन्दः जनकन्दः, वृषभगमनकरः त्रिशूलउमरुधरः नयनदग्धानङ्गः शिरोगङ्गः गौर्यङ्गिः। जयति जयति हरि जयगतगिरिईशमुखकमविनाशः पीतवासाः सागरवासः, बलिच्छलकः महौधरः असुरविलयकरः मुनिजनमानसहंसः शुभवासाः उत्तमवंशः ॥ (C).
२१५ । त्रिभंगौमुदाहरति । बलत्र बिसहर – बलायितविष]धरः तिला सूंदर चंदं-तिलकितसुन्दरचन्द्रः मुणि पाणंदं - मुन्यानंदः मुन्यानंदस्वरूपः लन्नकेवेत्यर्थः [?] जण कंदं - जनकंदः त्रैलोक्यमूलमिति यावत् बरदगमणकर] - वृषभगमनकरः तिसुल डमरु धर - त्रिशूलडमरुधरः णप्रणहि डाहु अणंगं - नयनाभ्यां दग्धानंगः सिरगंग-शिरोगंग: गोरिधंगं --गौर्यछांग: हर - हरः जब जद - जगति जयति । भुजयुगस्तगिरिः दहमुह कम विणामा - दशमुखकंगविनाशः पित्र बासा -पौतवामाः सुंदर हासा - सुभगहास्यः, बलि कलि - बलिं छलयित्वा [महि हरु -महौहरः- पृथ्वौहारक इति यावत्, असुरविलयकरः मुणिजण माणसहंसा-मुनिजनमानसहमः, अवहट्टभाषायां व्यत्यासे दोषाभावात् सूह भामा - सुभाषः मधुरवचनइति यावत् उत्तमबंमा - उत्तमवंशः हरिः श्रीकृष्णः जअ - जगति जत्र-जयति ॥ त्रिभंगी निवृत्ता। (E).
For Private and Personal Use Only