________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८२
.
মামত্মর্শ।
कक्षाः प्रकव्य स्थापय पदे पदे करतलकृतवलयं मात्रासुललितं षट्चतःकलाः कृताः, कविदिनकरो भणति सर्वभुवनपरं ॥ प्रथममेकः कर्णः ततो विजाः, कियन्तो विजा इत्याह छउ चउक्कल इति षट्चत कलास्ततः करलतमंते देयं । अस्थार्थः पादौ गुरुद्वयं देयं ततः षट्चतुर्लध्वात्मकगणास्ततः मगणः, एवंप्रकारेण शालूरं नाम छन्दो भवति । अत्राष्टसु वर्णषु यतिः पुनरष्टसु यतिः पुनस्त्रयोदशसु वर्णेषु यतिः। उक्त छंदःपारिजाते । श्रादिस्थिततगणकमथ वसुनगणकमवमितियुतल[]गुरुकलितं, पूर्वं गजक्तयति तदनु वसुविरति तदनु [च] दहनदशकविरतं । शालरमभिलषति सकलभुजगपति-रभिलपति[-रभिनवारसपरिचयललितं, धत्ते विभवमधिकमपि सुभविकमपि यश दूह वितरति [कविभणितं ॥ (H).
२१३ । [उदाहरति] यत् फुल्लं कमलवनं वहति लघुपवनः धमति भ्रमरकुलं दिशि दिशि झङ्कारः पतति वने कोकिलोरौति, विरहिहृदयं भयेन विरसकरमभूत् । आनन्दितयुवजनउल्लसितरभसमनाः सरसनलिनौदलकृतशयनः, पर्यन्तः शिशिरच्चतुदिवसो दौर्षीऽभवत् कुसमममयोऽवतौणी वने ॥ (C).
२१३ । भालूरमुदाहरति जमिति । जं- यत् यस्मात् फुल्नु - [पुष्पितं] कमलवनं बहदू लहु पक्षण - वाति मन्दपवनः सब दिसि बिदिसं– सर्वत्र दिक्षु विदिक्षु भमरकुल-भ्रमरकुलस्य झंकार पल -झंकारः पतति बण रबद कोदलगण - वने रौति कोकिलगण: बिरहित्र हित्र- बिरहिहृदयं दरबिरसं-भयविगतरसं हुत्र-जातं । हुलसि उठित्र मण – उल्लामोत्थितमनाः
For Private and Personal Use Only