________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८०
प्राकृतपैङ्गलम् ।
विलयः अवसानमित्यर्थः, मात्रावर्णाभ्यां सुललितानि षट्चतुष्कला: कताः, कविदिनकरो भणति भुजगपतिः ॥ (0).
२१२ । अथ माल[र नामकं वृत्तं ल[१] यति, कमेकेति । यत्र पढम- प्रथम दिन-दत्तः स्थापित इति यावत् पहिपादेषु करणे क] - कर्ण एकः पल - पतति, बिल - विलये पादांते इति यावत् करत्रल - करतलं गुवंतः सगण इति यावत् दिन- दत्तः, तह मह-तन्मध्ये गुरुदयात्मकगण-मगणयोर्मध्ये इति यावत् मत्ता बल मुलालित्र-माचावर्णसुललिताः छह चउकल- षट्चत कलाः कित्र-छताः, एवं च पत्र-पदे पत्रलिउ] - प्रकटिताः बत्तौ[म]ह कल-- द्वात्रिंशमात्राः उबहस्थापय, हे मणहरणि - मनोहरणि रणिपङवणि - [र]जनीप्रभुवदने कमलदलनयने सरम सूपत्र - सरसमुपदं रमः लघुभिः महितानि शोभनानि पदानि यस्य तत्तथा तह-तथा बरं सम्यक् यथा स्यात्तथा ठत्र- स्थापितं तत् धुत्र-ध्रुवं निश्चितं बरं - वृत्तश्रेष्ठं मालूर - मालरनामकं वृत्तं भण - कथय इति कद् दिणभर - कविदिनकरः भुत्र पए – भुजगपतिः भणि - भणति ॥ कर्णानन्त[रषट्चतःकलोत्तरमगणरचितचरण: सालर इति फलितार्थः । (E)... ___ २१२ । अर्थकोनत्रिंशद्वर्णं मालरमाह, कल इनि। कर्ण एकः प्रथमं दत्तः सरमसुपदं ध्रुवं पदे पतति, तथा स्थापितं वरं, मानरं सुभण मनोहरे रजनिप्रभुवदने कमलदलनयने वरं । दाचिंशत् कलाः पदे स्थापय प्रकटितास्तन्मध्ये करतलं देहि
For Private and Personal Use Only