________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णहत्तम्।
प्रकारेण एकादश भव्यगणान् कुरु । काहलयुगमन्ते स्थापय, एवंप्रकारेण चतुर्विशतिवर्णान् प्रकाशय, दागिन्मात्राः पदे पदे लेखय, अष्टौ भकाराः, किरौटं विशेषय ॥ स्थापयादौ शक्रगणं गुरु-लघुदय-गुरुरूपं, तथा तस्य परे शल्यदयं लघुद्दयं विमर्जय, तस्य परे नूपुरं शब्दयुगं, तथा नूपुरं गुरुं, तथापदेन शब्ददयं लघुदयम्, अनेन प्रकारेण एकादश गणान् कुरु । अस्यार्थः शक्रगणानंतरं लघुदयं कार्य, तत एकगुरुरकगण: लघुइयमपरो गणः एतयोरेकादश गणाः क्रमेण कार्याः, ततः सर्वान्ते काहलयुगलं लघुयुगं स्थापय, अनेन प्रकारेण चतविपतिवर्णाः चरणे, मात्राः द्वात्रिंशत्, एतदेव संचियाह समुदायेनाष्ट भकाराः पादे। ().
२११ । उदाहरति । पितुरुतं शिरमि येन ग्रहोत्या त्यात राज्य बनान्ते चरि लि]तं, दे मोदरसुन्दयौँ मङ्गलमे, मारितो विराधः, कबन्धस्तथा हतः । मारुतिर्मिलितः, बाली विघटितः, राज्य सयौवहस्ते दत्तं, बद्धः समुद्रः, विनाधितो रावणः, म तव राघवोनिर्भयं ददातु । ((').
२११ । यथा। पितुराज्ञा शिरसि येन ग्टहौता, त्यका राज्यं वनांते चलितं पुनः, मोदरसुंदयौँ संगे लग्ने, मारितो विराधः, कबंधस्तथा हतः । मारुतिर्मिलितो बालिविखंडितो राज्यं सुग्रौवाय दत्तमकंटकं, बद्धः समुद्रो विनाशितो रावणः, स मम राघवोददातु निर्भयं ॥ (७). २११ । उदाहरणमाह, बप्पह इत्यादि। पिलभक्तिः शिरसि
73
For Private and Personal Use Only