________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृतम् ।
Acharya Shri Kailassagarsuri Gyanmandir
तालंक' हार उर केउरो होंति' गुरुभेश्रा ।
सर मेरु दंड काइल
लहुभेचा होति' रत्ताइ ॥ ३१ ॥ नाह' |
३७
चतुष्कलानामान्याह श्रर्धेन । गजो रथस्तुरंगः पावक एभिर्नामभि
यतुर्माचः || ३० । (G).
३१ । गुरुलघुनामान्याह द्वाभ्यां [ लोकाभ्यां] ताड़को हारो नूपुर : केयूरकं भवन्ति गुरुभेदाः । मरो मेरुर्दण्डः काही भेदा भवन्ति ते ॥ (C).
३१ । अथैकगुरोर्नामान्याह तालंकेति । ताटंका हारा नूपुरं केयूरम् एतानि गुरुभेदा: गुरोर्नामानीति यावत्, होंति - भवंति । श्रथैकल घोर्नामान्याह, मरेति । सरः मेरुः दंड: काइल:, एताद्दू - एतामि, लहुभेश्रा - लघुभेदा लघोर्नामानि होंति भवंति । (E) .
३१ | गुरुनामान्याह । ताटंकं हारो नूपुरं केयूरं भवंति गुरुभेदाः । लघुनामान्याह सार्धेन : सर ॥ शरुर्मेरुदंड: काहलं लघुभेदा भवत्येतावंतः ॥ ३१ ॥ (G).
For Private and Personal Use Only
२१ | ताडंक (F). २ होनि (A & D), होन्ति (B), हन्ति (C). ३ होति (A & D), होगिस (B & C ). ४ एसाई (D & F' ). (C) पूर्व्व[ष्व]द्धे गुरुच्चस्म ना[णा]म एवं । परजबुकेण लहुश्चस्स ना[था]में ||
Here follows in