________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
৩২
प्रावतपङ्गलम्।
वेदो धृतः, महौतलं होतं पृष्ठे, दंताभ्यां स्थापिता धरा, रिपुवक्षोविदारितं, छलतनुं धृत्वा बद्धा सुराज्यं कृतं । कुलं चचिया नापित, दशमुखानि कर्त्तितानि, कसकेशिविनाशकरः, करुणा येन प्राप्ता, स्वेच्छाः येन विदलिताः, म ददातु नारायणस्तुभ्यं वरं ॥ रिपुवक्षो हिरण्यकशिपुवक्षः, छलतनुं वामनरूपं, शत्रं बलिं, दशमुखानि कर्सितानि रावणस्येति शेषः। [The commentator hero describes a metre named gaf said to be mentioned elsewhere. --Ed.] त्रयोविंशत्यक्षरप्रस्तारस्य व्यभौतिलक्षाण्यष्टाभौतिसहस्राण्यष्टोत्तराणि षट्शतं भेदास्तेषु भेद एको दर्शितः, भेषभेदाः
खयं ज्ञातव्याः। (H). ___ २०८ । अथ चतुर्विंशत्यक्षरा ॥ दुर्मिला प्रकाश्यते वर्षविशेषे दृश्यते फौन्द्रेण चारुगणा भणिताः दागिन्मात्रा ज्ञायन्ताम् अशेषाः अष्टस्थानेषु स्थाप्यन्तां सगणाः। गणोऽन्यो न दौयते कोर्तियिते लगन्ति दोषा अनेकप्रकाराः, कथ्यन्ते चयो विरामाः पादे पादे ते क्रियन्ते अष्ट-षट्-दास ॥ कौर्त्तिरित्यनन्तरं भवतौति पूरणीयं, यथा वर्णान्त [?] इति, कुत्र विराम इत्यत श्राह त इति ते विरामाः। (0).
२०८। अथ चतुर्विंशत्यक्षरा संस्कृतिः ॥ दुमौति। दुर्मिला प्रकाशते वर्णविशेष दक्षेण फोंद्रेण चारुगण भणिता मात्राद्वात्रिंशदर्णिताः शोषेणाष्टाष्टस्थाने यत्र सगणाः। गणोऽन्यो न दीयते कौर्ति यते लगंति दोषा अनेकप्रकारेण, कथय, त्रयो विरामाः पादे पादे, ते दशाष्ट-चतुर्दशसु माचाखिति शेषः ॥ (G).
For Private and Personal Use Only