________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
अह मन्झलहुस्स। पक्खि बिराड' मइंदह बीणा अहि जक्ख अमि' जोहल। सुप्पण पणगासण गरुड विभाणेहु मम लहुएण ॥ २८ ॥ उम्गाहा।
२८। अथ पंचकलस्थाष्टौ भेदास्तत्र प्रथमभेदस्थादिलघ द्विगुरुरूपस्य नामान्याह ॥ सुण ॥ सुनरेंद्रोऽधिक-कुंजर-गजवरदंता इति दंतौ च मेघः । ऐरावतस्तारापतिर्गगनं उफम् एतत्प्रकारेण ॥ (G).
२६ । पक्षिविडालमृगेन्द्रहरिणा अहियक्षः अमृतं योहल[य]कः । सुपर्णः पन्नगासनो गरुडो विजानौहि मध्यलघुकेन ॥ अहिर्यक्षइति नामदयम् इति कश्चित् । योऽश्वशब्दोऽप्यत्र वर्तत इति बोध्यं । मध्यलघु केन प्रयुक्तस्य पञ्चकलस्यैतानि नामानौत्यर्थः । अत्र च सुपर्णति पवनाशनेति केचित्पठन्ति । तत्र विषमे जगणेऽपि मगणभङ्गः [?] समाधेयो भवति । (C'.
२६ । मध्यलघोः पंचकलस्य नामान्याह ॥ पक्खि ॥ पक्षी
२९। १ वह मझ गुणधरम [?] (B), मध्यलधोर्नामानि (D). १ विराल (B & C). ३ मदन (C), मद (D), मईदो (F). ४ हरौणा (B & C), हणा (D). ५ चामिच (B), अणि च (C), अमल (). ६ सुपम (B, C & D), सुप्पा (F). ७ पसगासणं (A.), पसभासणं (B & C), पपगासणु (F). ८ गच्च (B), गत (C), गरड़ो ('). रविवाणेह (C), विजाणेह (F). १. मझ (D),
For Private and Personal Use Only