________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णरत्तम् ।
५५३
सुशब्दः शोभनो लघुय इति शेषः । यच संख- संख्याया बौसए - विंशतिः सुबल - सुवर्णा: तौम मत्त-चिंशन्मात्राः पात्र पत्तपाद प्राप्ताः तौत्र भात्रएण - बतौयभागेन त्रिंशत्ततौयभागोदश [तत्संख्ययेति यावत् हारः गुरुः स दश लघुः बाउ-आयाति पततौति यावत्, ए- एनं गण्डका- गण्डकं गणेहु- गणयख बुध्यस्खेत्यर्थः, इति फणिंद - फरेंद्रः गाउ- गायति ॥ प्रथम गुरुस्तदनंतरं लघुः पुनः गुरुस्तदनंतरं लघुरेवंक्रमेण यत्र विंशत्यक्षराणि चरणे पतंति तङ्गण्डकनामकं वृत्तमिति फलितार्थः। (E).
१९८ । रग्गेति। रगणः पतति पुनर्नरेंद्रः कांत एतयोः सुषट्केन, हार एकोऽते सुशब्दः पादांते स्वशक्तिकया। गंडकं गणयख वर्णसंख्या विंशतिः फरेंद्रो गायति, त्रिंशन्मात्राः पादे प्राप्ताः हारास्ततीयभागेन शब्द पायातः ॥ नरेंद्रो जगणः, रजयोः षटकं कर्त्तव्यं, हारो गुरुः, सुशब्दो लघुः । (d).
१८८ । रग्गण इत्यादि। रगणः पतति पुरो नरेन्द्रः कांतः सुषटकेन, हारम् एवमामंत्र[ख] सुशब्दः पादान्ते सुमटतेन । गण्डकां गणय अस्य छंदसो वर्णसंख्यां विधेहि फणेन्द्रो गायति, त्रिंशन्मात्राः पादे, प्राप्तस्तृतीयभागो हारः सुशब्दस्तावान् ॥ श्रादौ रगणः पतति यत्र पुनर्नरेन्द्रः कान्तः सुषट्केन रगणस्ततो जगण: एवंक्रमेण षगणाः कर्त्तव्या हारं गुरुमेकमामंत्र[ख] कुरु, सुशब्द लघु पादान्ते श्रामंत्र[ख] कुरु, सुसंस्कृतेन सुप्रकारेण गण्डका छंदमो नाम गणय, अस्य छन्दमो वर्णसंख्यां टंकले कुरु चिंशन्मात्राः पादे, त्रिंशन्मात्रायास्ततौयभागः प्राप्तः हतीयभागो दश
For Private and Personal Use Only