________________
Shri Mahavir Jain Aradhana Kendra
५३६
www.kobatirth.org
प्राकृतयैङ्गलम् ।
Acharya Shri Kailassagarsuri Gyanmandir
पुनरपि हे बुहत्रण – बुधजन दिवब [रयु] अल-द्विजवरयुगलं सच्च - सच्चं करहि - कुरुष्व । एवं च विमला: सरसगणाः पंचेति शेष: जह - यत्र नितरां स्थापयंते बिमल मद् - विमलमतिः तुरित्र कटू - त्वरितकविः उरग बद्द - उरगपतिः सदू - तां चंदमलु – चंद्रमालां [कहरू – ] कथयति ॥ श्रत्र पुणनि दिनबरजुअल मझ्झ करअल करहोति कचित्पाठः, मन्झ करल - मध्यकरतस्तं मध्ये करतथं यस्य तादृशं द्विजवरयुगलं पुनरपि कुरुष्वेत्यर्थः, परंतु श्रच पूर्वीकात् मध्ये करतलं कुरुष्वेत्यन मध्यपदसमभिव्याहारादेवाग्रिमद्विजवरस्य मध्यकरतक्षत्यप्राया पुनमध्यकरतलमिति द्विजवरविशेषणं पद्यपूरणायेवेति संप्रदाय - विदः, द्विजवर [ द्वय ] सगणोत्तर द्विजवर [द्वय] रचितचरणा चंद्रमालेति निष्कर्ष: । (E).
१८० । ठईति । स्थापयित्वा द्विजवरयुगलं मध्ये करतलं कुरुम्ब, पुनरपि द्विजवरयुगलं सनं बुधजन कुरु । सरसगलं विमलं यत्र निष्ठाप्य विमलमतिस्त्वरित कविरुरगपतिचंद्र माथां कथयति तां ॥ मध्ये द्विजवरयुगयोर्मध्ये इत्यर्थः । दिजवरखतुर्लघुः करतलः सगण: । (G).
For Private and Personal Use Only
"
१९० | दुबि इत्यादि । संस्थाप्य द्विजवरथुगलं मध्ये करतलं कुर, पुनरपि द्विजवरयुगलं मध्ये करतलं कुरु । सरसगणा विमला: यान् श्रुत्वा धारयति मनोगतिं विमलमतिरुर गकविचंद्रमाखां कथयति स: ॥ संख्याप्य द्विजवरयुगलं चतुर्लघून् मध्ये करत स्वगणं कुरु, पुनरपि द्विजवरबुगल मष्ट लघू नेतावता गणपूर्त्तिता ।