________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
प्रावतपैङ्गलम् ।
जहा, जे लंका गिरि मेहलाहि खलित्रा संभोग खियो रई फारुफुल्ल' फणाबली कबलणेर पत्ता दरिहत्तणं । ते एहिं मलबाणिला बिरहिणौ णीसास संपकिणो जादा झत्ति सिमुत्तणे बि बहला तारुण पुणा बित्रो॥
१८७१९॥ साहूलसट्ठ । (C).
१८७। उदाहरति। ये लङ्कागिरिमेखलायाः स्खलिताः सम्भोगखिन्बोरगौस्फारोत्फुलफणावलोकवलनेन प्राप्ता दरिद्रत्वं । दूदानौं ते मलयानिला विरहिणौनिःश्वाससम्पर्किणो जाताः शौनं शिशुत्वेऽपि बहलास्तारुण्यपूर्णा दूव ॥ (C).
१८७ । शाईलमाटकमुदाहरति, जे लंकेति । जे-ये लंका गिरि मेहलाहि - लंकागिरिमेखलायाः त्रिकूटाचलकटकादित्यर्थः खलित्रा - स्खलिताः ततश्च संभोगखिबोरगौस्फारोत्फलफणवलीकवलनेन दरिदत्तणं – दरिद्रत्वं पत्ता - प्राप्ताः । ते इन्हि - इदानौं मलयानिलाः विरहिणौनिःश्वाससंपविण: मंतः शिशुत्वेऽपि तारुण्यपूर्ण इव बहला जाताः ॥ कर्पूरमंजरोसाटके देवौनियुकविचक्षणयाः वाक्यमेतत् । (E)..
१८०। १ ते लङ्का (B). २ मेहलासु (A), मेहलाइ (B & C). ३ खलीचा (E). ४ खियो (A). ५ फारफुल्ल (A), फारफुल (B & C), फारफुल (E). र फणावलणे (E). . दबिकुतण (B). ८ रणहि (B & C), इन्हि (E). र णौसा (B), निसास (E). १. बडला (B & C). ११ पुसा विच (A & C). १५ १८३ (A).
For Private and Personal Use Only