________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२९
प्राकृतङ्गलम् ।
षट्सप्ततिवर्णानां चतुर्भिः पादैात्रिंश खं जाने [?] राज्ञा [?] नागानां नाम्ना पिङ्गलेन कविना शार्दूल: [?] संमज्यते ॥ सट्ट इति पाठे शाईलसट्टक इति नाम, जाणे इत्यस्य ज्ञायत इत्यर्थः । चतुर्भिः पादः विंशत्यधिकशतं मात्राणाम् अष्टाशौतिमात्राणां योनिः स्थानं चतुश्चत्वारिंशगुरवः । (C).
१८६ । अथैकोनविंशत्यक्षरचरणस्य वृत्तस्य पंचलक्षं चतुर्विंशतिमहसमष्टाशोत्युत्तरं शतदयं ५२४२८८ भेदा भवंति, तच सप्तत्रिमोत्तरशतदात्र]याधिकैकोनपंचाशत्महस्रोत्तरैकलक्षतमं [१४६३३७] भेदं शार्दूलविक्रीडित[?]नामकं वृत्तं लक्षयति, मविति । जं- यत्रैकोनविंशत्यक्षरचरणे वृत्ते प्रथमं मो-मगणस्त्रिगुरुर्गणः, ततः मो - सगणोऽतगुरुः, ततश्च जो-जगण: मध्यगुरुः, ततश्च ममंतगरबो- सम्यगंते गुरुयैषां तादृशाः स त तो-मतताः सगण-तगणतगणा इत्यर्थः मगणोऽतगुरुस्तगणोऽतलघुः पुनश्च तगण इत्यर्थः, एवंप्रकारेण पादे एऊण बिमा बो- एकोनविंशतिवर्णाः पतंति, पत्र च चउ पो - चतुःपादे पिंडोत्रं-पिण्डीभूताः पुनः बत्तौस रेहे- द्वात्रिंशद्रेखाः लघव इत्यर्थः अहामि जोणी-अष्टाशौतियोनयः अष्टाशौतिमात्राणां कारणनीति यावत् चौ[चोपालो[मह] हार- चतुश्चत्वारिंशत् हारा गुरवः येषामष्टाशौतिमात्राभवति तादृशाश्चतचत्वारिंशद्रव इत्यर्थः, एवंप्रकारेण छहत्तरि बलो-षट् सन्ततिवर्णाः] प्रतिचरणं [?] सउ बौम मत्त-विंशत्यधिकशतमात्राश्च भणि-भणिताः, तत् मठ्ठलसट्ट - गाईलमाटकं मुणो - जानौत इति पिंगल भणे - पिंगलो भणति ॥ (E).
For Private and Personal Use Only