________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
OLE
धश्रा नूर हारो उखो' नूर हारेण गुरू सह किजे अरका तचारेण । कईसा कला कंदु जंपिज्ज कारण
असो होइ चो' अग्गला सब्ब पारण ॥ १४५६ ॥ किंशकलता वनकछे। यदि अत्र दिगन्तरं याति कांतः किं मन्मयो नास्ति किं नास्ति वसन्तः ॥ (0). .. १४४ । तारकमुदाहरति, पवेति। चत्र गाछे - सूतवृषण सब-नवा मंजरि-मंजरिः सिनित्र-शहौता, केसू[स] पत्रा वण -किंशकनूतनवनं बाछे सम्यक् यथा स्यात्तथा परिफुमित्रपरिपुष्पितं । जह- यदि एत्थि- अत्र वसंतसमये इत्यर्थः कंताकांतः दिगंतर-दिगंतरं जाहि-यास्यति, तदा किन-किं वग्रह- मन्मथः पत्थि-नास्ति, कि- किंवा नास्ति वसंतः॥ कांत देशांतरजिगमिषु ज्ञात्वा विमनायमाना कांचिनायिका [प्रति --यद्यस्मिन्नपि समये कान्तो गमिष्यति तदा तस्य निवारकः कामः वसंतो वा नास्ति किंतु विद्यत एवेति वं मा विषौदेति गूढाभिपायायाः कस्याश्चित् सख्या वाक्यमेतत् । तारकं निवृत्तम् । (E).
१४४ । यथा। नवा मंजरौ ग्रहोता चूतवृक्षण परिपुष्पितं किंशकानां नवं वनमस्ति । यद्यत्र दिगंतरं थास्थति कांतः कि मनायो नास्त्रि किं नास्ति वसंतः ॥ (G).. • १५ । १ हारा (A, B & C). १ पुणो (A, B & C). १ गुरु काहला कर रकेश पारण (A), मुरु काहसा कस एको लचारेण (B & C). " बंदु (A), कर (B& C). ५ च (A & E), पो (F). ११४१ (A). .
For Private and Personal Use Only