________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वहत्तम्।
जहा, र अत्थोरा' देवखुर शरीरा घरु जात्रा
बित्ता पुत्ता सोअर मित्ता' सबुर मात्रा। काहे लागी बब्बर बेलाबसि मुझझे एक्का' कित्तौ किनहि जुत्तौ जइ सुझझे"॥
१४२१२ ॥ मात्रा।
१४१। अथ [अति]जगती चयोदशाक्षरा ॥ कमेति ॥ कीं दो चामरः शल्ययुगलं यत्र द्वौ दौर्षी गंधयुग्मं प्रकटं ततः । अंतें कांतो चामरहारौ शुभकायां हाविंशतिमाचां गुणयुकां भण
मायां ॥ कर्ण द्विगुरुः, चामरो गुरुः, मल्यो स्वघुः, गंधो लघुः, . सारो गुरुः, मायेति इंदोनाम । (G).
९४२ । उदाहरति । एतदस्थिरं पश्य शरीरं ग्टहं जायां विसं पुचं मोदरं मित्रं, सर्व माया। किंनिमित्तं बर्बर भ्रमसि एकां कौनि कुरु युत्या यदि शुध्यमि ॥ (C).
१४२। मायामुदाहरति । ए- एतत् शरीरा-शरीरं अत्यौरा-अस्थिरं देक्यु - पश्य, घरु जात्रा बित्ता पुत्ता मोअर मित्ता-मामायावित्तपुचमोदरमिचाणि एतत्सर्वं माया मिथ्याभतमित्यर्थः। अतः हे बबर-बर्बर काहे लागी-किमर्थं
१४। १ सामोरा (A), + देकन (B & C). १ वर (A), घर (B & C). ४ कोपर (F). ॥ मिल (E). ६ सपू (A). ० वेसवावसि (A). ८ मुज्झे (B, Q & F). . एका (B & C). १. किब्जिय (B), किव्जर (C). ११ सुजा (B & C), सुझझे (E), सूब्जे (F). १९ १२६ (A). १३ माया (A).
For Private and Personal Use Only