________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णदत्तम् ।
णगण णगण कई चउ गण' सुकडू कमलमुहि' फणि भण' । तरलणअणि सब कर लहु सब गुरु जबउ णिबरि कहु ॥१३७॥
किं गुंजंतु भ्रमराः। एको जौवः पराधीनोऽस्माकं, किं चातु पर्यन्यः, किं रक्षा मन्मथः ॥ (G).
१३७ । नगणं नगणम् इति चतुर्गुणं सुकविकमलरविः फणै भणति। तरखनयनी सर्वत्र . मलघु मगुरुरूपकं न निरूप्य कथय ॥ आदौ नगणस्ततो मगण एवंक्रमेण चत्वारो गणा इत्यर्थः । तरखनयनौति छन्दमो नाम, सर्वत्र त्रयोदशाक्षरादावपि, निरूप्य निर्षीय । (C).
१३७ । अथ द्वादशाक्षरचरणस्य वृत्तस्यांतिमं भेदं तरखनयनानामकं वृत्तं वचयति, पागणेति । हे कमसमुखि ागण - प्रथम मगण: सर्वखध्वात्मको गणः पुनः नगणः स एव, एवंप्रकारेण चउ गण- पतरः गणन् नगणचतुष्टयमित्यर्थः कद - छत्वा सबसर्वान् द्वादशापि पादखान् वर्णन् सह-लघन कुरु, जबउयावंतः सब गुरु - सर्वगुरवो गुरुयुक्ता चावंतो दादशाक्षरभेदा
१५०। १ कर (A, B & C). . मुग (C). १ सूकर (E). ४ कमलर (A, B & C). ५ फण (B). ( सर सब (A), सव सब (B & C). . . सब गव जषण (A), सगुण र ण (B & C), सव गुरु पवउ (E). ८ गिरविकरड (A), णिवि कड (B & C), पिपरि कह (E), ९.१९५ (A).
58
For Private and Personal Use Only