________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम् ।
४५५
जहा, गज्जउ' मेह कि अंबर' साबर ।
फुल्लउ णौब कि बुल्लउ' भम्मर । एक्कउ जोत्र पराहिण अम्मह कौलउ. पाउस कौलउ बम्मह१ ॥ १३६१९ ॥
मोदकं।
कुरु । चत्वारो गणा भगणाः सुप्रसिद्धवाः, पिङ्गलो जल्पति कीर्त्तिलब्धः ॥ मगण चतुष्कात्मकतोटकस्य वैपरीत्येनापि चत्वार इति पत्र चत्वारो गण भगणरूपाः स्थाप्याः, अन्तगुरुर्हि सगणः, तस्य वैपरौत्येन भगणः । (C).
१३५ । अथ द्वादशाक्षरचरणस्य वृत्तस्यैकादशोत्तरपंचचिंशत् शततमं ३५११ भेदं मोदकनामकं वृत्तं लक्षयति, तोलेति । तोल छंद-तोटकच्छंदः बिरोध-विपरीतं ठबिजस - स्थापयस्व, अतएव चारि गणा - चत्वारो गणाः भत्रणा - भगणा श्रादिगुरुकाः गणा इति यावत् सुपमिद्धत- सुप्रसिद्धवा यत्र प्रतिचरणं पतंतौति शेषः, तस्य छंदह-छंदमः मोद- मोदकं नाम' अभिधानं करिनसु-कुरुष्व इति कितिहि लुद्धउ- कौर्तिलुब्धः पिंगलः जंपद - जल्पति ॥ इदमत्र तत्त्वं, चतुर्भिर्गवैतगणैस्तोटकच्छंदो भवति
१२६ । १ गजहि (B). . मर (A). ३ सामर (A, B & C). ४ फलह (B), फुलुउ (C). ५ भम्म (A, B & C). भामर (A). ७ एकल (A & B), एक्कण (C). ८ पराषिण (C). म्हह (C). १० को लेउ (A & E), की एड (B). ११ सम्मह (C). १२ १२३ (A).
For Private and Personal Use Only