________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्णवृत्तम् ।
सगणा' ब' चारि पति जही भग सोलह मत बिराम कहो ।
तह पिंगलिश्रं भणिअं उचि
इअ तोट' छंद बरं रइ ॥ १२८९ ॥
880
१२८ । यथा । भंजिता मालवा: गंजिताः कर्णाटका जिताः गुर्ज्जरा लुंठिताः कुंजराः । वंगा भंगिता ओड्र देशा मोटिता: कंपिताः कीर्त्तयः स्थापिताः ॥ (G).
१२८ । सगणा ध्रुवाचत्वारः पतन्ति यत्र गणषोडशमात्राभिविरामस्तच । तथा पैङ्गलिकैर्भणितम् उचितमिति तोटकच्छन्दवरो रचितः ॥ सगणचतुष्केण षोडशमाचाकथनं स्पष्टार्थमेव, विरामः पादसमाप्ति: । (C).
१२८ । श्रथ द्वादशाचरचरणस्य वृत्तस्य पंच [ षट्] पंचाशदधिकसप्तदशशततमं १७५५ [१७५६] भेदं तोटकनामकं वृत्तं लचयति सगणेति । जहौ – यत्र चारि चत्वारः सगणा गुर्वतगणाः धुब - ध्रुवं पलंति - पतंति सोलह मत्त बिराम कहौ - षोडशमात्राकथितविरामं षोडशमाचासु कथितो विरामो विच्छेदो यस्मिंस्तदित्यर्थः । तह – तथा रद्द - रचितं पिंगलेनेति यावत् छंद बरं - छंदःश्रेष्ठं दु एतत् तोटा - तोटकं भण - कथय
-
--
For Private and Personal Use Only
४ पच
११९ । १ सच्चणा (A). २ भुख ( A, B & C ). ३ जिहौ (F). (A), गण ( B & C ). ५. पिंगलच्धं (A & C ). ( Dropt in (B). तोडल (B), मोडच (C). करचिरं (B), रधियं (C). ९ १२( (A).