________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णरत्तम् ।
8४५
१२७ । हारगन्धौ तथा कर्मगन्धौ पुनः कर्णशल्यौ तकारोगुरुको गणः। चत्वारो योधगणा नागराजो भणति एतद्रूपेण लक्ष्मौधरो ज्ञायते ॥ हारो गुरुः, गन्धः शल्यश्च लघुः, कोदिगुरुः, तकारोऽन्तलघुको गणः, गुरुको गण एकः । चत्वारो योधगणा इत्यनेन उतार्थ एव स्पष्टोक्तः, योधो मध्यलघुः पञ्चकलः। (C).
१२० । अथ द्वादशाक्षर(चर]णवृत्तस्यैकसप्तत्युत्तरकादशशततमं १९७१ भेदं लक्ष्मीधरनामकं वृत्तं लक्षयति, हार गंधेति । हार गंधा- हारगंधौ गुरुलघ इति यावत् तहा कण गंधा-तथा कर्णगंधौ को गुरुदयात्मको गण: गंधो लघुस्तावित्यर्थः उणोपुनः कण सद्दा- कर्णशब्दो गुरुद्वयात्मकगणलघू इति यावत् तहा तो-तथा तोऽतलघुस्तगण इत्यर्थः गुरूत्रा गणो- गुरुकगणः । एक रूएण – एवं रूपेण एतावदुपादानविधिनेति यावत् चारि जोहा गणा - चत्वारो योद्धगणा रगणा इति यावत् यत्र प्रतिवरणं पतंतौति शेषः, मो- सः लच्छौहरो- लक्ष्मौधरः मुणो- ज्ञातव्यः, इति णाराश्रा-नांगराजः पिंगल इति यावत् भणो - भणति ॥ रगणचतुष्टयरचितचरणं लक्ष्मौधरनामकं वृत्तं ज्ञातव्यमिति फलितार्थः । अत्र रगणचतुष्टयोदृवनिकाप्रकारः पूर्वार्द्धणोतमिति ध्येयम् । (B).
१२७ । हारेति ॥ हारगंधौ तथा कर्णगंधौ पुनः कर्णशब्दो तथा तगणो गुरुको गणः । चत्वारो योद्धगणा नागराजो भणति एवं रूपेण लक्ष्मौधरम्मः ॥ हारो गुरुः, गंधो लघुः, कर्ण दिगुरुः, शब्दो लघुः । एवं चत्वारो रगणाः । (G).
For Private and Personal Use Only