________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कडतम् । जहा, महा मत्त माअंग' पाए ठबौना
तहा तिक्ख'बाणा कडक्खें धरौआ। भुत्रा पास भोहा धणहा समाणा अहो णारी कामराअस्स सेणा ॥ १२६९ ॥
भुजंगपातं । (C).
., १२५ । प्रथास्यैव प्रकारांतरं गाथया वदति, अहिगणेति पसिद्धा- सर्वत्र छंदोग्रंथे प्रसिद्धवाः पारि- चत्वारः अहिगण - अहिगणाः पञ्चकखाः यगणा इति यावत् यच प्रतिचरणं पतंतौनि शेषः, बौसग्गज-विंशत्यधिकानि तौणि सत्रा-चौणि शतावि समम्बाई-समया मत्ता संखा-मानासंस्था यत्र भवतीति शेषः, मोलह चरणेण - षोडशधरणेन उपलचितं तत् भुजंगप्रयातलामकं वृत्तमिति शेषः पिंगतो- पिंगच इति भणदु - भवति ॥ शोकचतुष्टयस्वैकः शोकः कर्त्तव्य इति फलितार्थः। (E). - १२५ । माथयास्व प्रकारांनरमाह, अहोति। अहिगणाचत्वारः प्रमिद्धाः षोड़शचरणेन पिंगसो भणनि । चौणि शतानि विंशत्यधिके कानि] मात्रासंख्या समया ॥ अहिमको यगणः। (G).
१२६ । उदाहरति । महामनमानः पादे स्थापितः तथा तौक्षणवाणाः कटाचे धृताः । भुनः पामः भुवौ धनुःसमाने को नागरी कामराजस्य सेना ॥ (C).
१९९। १ मानक (0). २ तिक (C). १ कलकले (B & Cy. ४ भुजा (F). ५ फास (E & F). भौहा (A), भोचा (B & C). . पराचा (B & C). धणसा (F). ८ सणा (E). ९ ११२ (A).
For Private and Personal Use Only