________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम्।
४१६
दिशबर हार लहू जुअला बल परिडिअहत्य अला। पत्र कल चोदह जंप अही कइबर' बलहि हो' सुमुहौ ॥ १०२।
दौयते। तेनापि युधिष्ठिरेण सङ्कटं प्राप्यते दैवलिखनं केन लुप्यते ॥ (C). __१०१। बंधुमुदाहरति, पण्डबेति। पण्डव बंसहि-पांडववंशे पाण्डोरयं - पाण्डवः] पांडवश्वासौ वंम[शश्चेति पांडववंम[ग]स्तस्मिन्नित्यर्थः यस्येति [शेषः] जन्म-जन्म क्रियते विधाचेति भावः, अजित्र-अर्जयित्वा संपत्र-संपत् धम्मके - धर्माय दिने -दीयते येनेति शेषः । मोउ - मोऽपि जुटिर-युधिष्ठिरः संकट - संकटं पात्रा - प्राप्तः, अतः दैदे]बक-दैवस्य विधेरिति यावत् लेकिवत्र-लिखितं केण - [केन] मेटाबा-विलप्यते ॥ न केनापौति भावः। बंधुर्निवृत्तः। एतस्यैवान्यत्र दोधकसंज्ञा । ६८ । (E). [This anomaly has been taken notice of, in Ghosha's Compendium, p. 70, foot-note.---Ed.]
१०१। पांडववंशे जन्म क्रिप्रियते संपदम् अर्जयित्वा धर्मार्थ
१०। १ पविधि (A), परिदृष (B), परिहर (C). २ चदर (A), चोदइ (C), चौदह (E & F). ३ जंप (A). ४ कइजण (A). ५ बालहि (A), बन्धहि (B), जाणह (E), जाणहि (F). सो (E & F). .१.. (A), १e (E).
For Private and Personal Use Only