________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
गुरुलघुरूपेण गुर्वधःस्थलघोः पश्चात् स्थापनौयेत्यर्थः। तत्र यदि मात्रापंचकमवशिष्टं, तदा प्रथमं गुरुवयं, तत एको लघुः स्थाप्यः, अथ मानाचतुष्टयं, तदा गुरुदयं स्थाप्यं, यदि मावात्रयं, लदा प्रथममेको गुरुस्ततो लघु, यदि मात्रादयं, तदैको गुरुयंत्रेका मात्रा तदैकस्तावत्कार्य इति गुरूपदेशो, लघुः स्थाप्य इत्यर्थः । एवं अप्पबुद्धौए - आत्मबुद्या प्रात्मा गुरुस्तस्थ बुद्धिरुपदेशस्तेनेत्यर्थः। मात्राप्रस्तारं जानौतेति भेषः। प्रस्तारो भेदरचना। पचायं विधिवत्मर्वलघुर्भदो भवति । * * * बोध्यम् । अत्रेदमुक्तं भवति, षट्कलगणस्य प्रस्तारे चिकौर्षिते षण्मात्राण गुरुत्रयं स्थाप्यं, सोऽयं षट्कलस्य प्रथमो भेदः [sss.] । अत्र प्रथमगुरोरध एको सघुर्देयः खघोरये चोपरितनमादृश्याद्-गुरुदयं देयं, पश्चादुर्वरितैकमाचारूपएकलघुर्दय इति प्रथमं लघुदयं यत्र पतति म षट्कलस्य द्वितीयो भेदः [॥55]। एवं द्वितीयभेदे हतौयो वर्णः प्रथमगुरुस्तदधी साधुः स्याप्यो खघोरणे चोपरितनमादृश्यादेकोगुरुः स्याप्यः, उर्वरितं च मात्रात्रयं गुरुलघुरूपं क्रमेण पश्चात् स्थाप्यं, एवं यत्र अघुगुरु-लघुगुरवः क्रमेण पतंति स हतौयो भेदः [1515]। एवमस्य द्वितीयो वर्णः प्रथमगुरुस्तदधो लघुः स्थाप्यस्तदये चोपरितनमादृश्यालघुगुरुक्रमेण स्थाप्यौ पश्चाचोर्वरितं मात्रादयं गुरुदयः ** * [505]] * * * स्तदधो लघुयस्तस्याये उपरितनसादृश्यालघुइयोत्तरमेकोगुरुः स्थाप्यः, पश्चादुर्वरितैकमात्रा लघुरूपा देया, एवं यत्र लघुचतष्टयानंतरमेको गुरुः पतति, मोऽस्य पंचमभेदः [s]| एवमस्यांत्यो वर्ण: प्रथमगुरुस्तदधो लघुर्देयः, उपरितनसादृश्या
For Private and Personal Use Only