________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपेङ्गलम् ।
दिढ जोहा गणा तिमिश्रा णाअरारण जा बिमित्रा। मास अखेण पात्र डिजाण मुद्दे महालच्छि॥७६॥
वायम् । ४१ । कमलमुदाहरति, सेति। [अनुसार कुल महण - दैत्यवंशमईनः गरुड़ बर बाहणा- गरुडः वरं श्रेष्ठं वाहनं यस्य तादृश इत्यर्थः बलि भुवण चाहणा- बलिभुवनं बलिराव्यं जिक्षुरित्यर्थः सः जणदणा - जनाईनः जबर जयति ॥ कमलं निवृत्तम् । ४२ । (E). . ७४-७५ । पढेति। प्रथमो गणो विप्रो द्वितीयस्तथा नरेंद्रः । गुरुमहितमंतेन कम छंद एम[वमेवं भक्तिना[नया] इति रचनया ॥ विप्रश्चतुर्लघुः, नरेंद्रो जगणः । यथा । म जयति जनार्दनः असुरकुलमर्दनः । गरुडवरवाहनो बलिभुवनजिटचुः ॥ (G).
७६ । अथ नवाचरम्। दृष्टा योधगणास्त्रयः नागराजेन [2] वर्णिताः। मामार्द्धन पादस्थिता जानौहि मुग्धे महानत्मौरि]यम् ॥ योधो मध्यलघुः पञ्चकरतः 5 1 5, मागाहूँ पञ्चदश तेन पञ्चदशकलः पादो सभ्यते । (C).
७६ । अथ प्रस्तारक्रियया नवाचरस्य द्वादशाधिकं पंचशतं भेदा भवन्ति, तत्राष्टमप्तचत्वारिंशाधिकशततमं भेदं महालक्ष्मीनामक वृत्तं लक्षयति, दिट्टेति । जा-ये रगणाः पाराएणनागराजेन पिंगलेनेति यावत् बिमित्रा-विज्ञाता वर्णिता वा,
....। १ गागरारण (F). २ वणिचा (F). ३ पाप वि (B & C).
बाण (F). ५ (C). ( महासषिचं (E), महालछिया (F).
For Private and Personal Use Only