________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसंवृत्तम् ।
लहु जुआ। महु हु॥५॥ जहा, हर हर मम मल ॥ ६॥ महु।
लगो जही। मही कही ॥७॥ जहा, सई उमा। रखो तुमा ॥८॥ मही।
५-१॥ बघुयुगं। मधु भवति ॥ उदाहरति। हर हर ममि] मलम् ॥ (C).
५-६ । यचरचरणस्थ वृत्तस्थान्तिमं भेदं मधुनामकं वृत्तं लक्षयति, लविति। लड जुत्र-लघुयुगं यत्र यघरचरणे वृत्ते पतति। तत् मड-मधु - भवति ॥ मधुनामकं तहत्तमित्यर्थः । मधूदाहरति, हरेति । के हर मम मनु- मलं पाषं हर क्षपय ॥ मधु निवृत्तम् । (E).
५-६ । लघुयुगं मधु भवति ॥ यथा । हर हर। मम मलम् ॥ (G).
७-८। ल- लघुः गो-गुरुः एतौ क्रमेण । मा महौ कषिता । उदाहरति । सती उमा। रक्षतु मां ॥ (C).
७-८ । यक्षरपादस्य वृत्तस्य द्वितीयं भेद महौनामकं कृतं समयति, गाविति । जहौ-पत्र चरचरणे कृते खगौ गो] - बघुगुरु क्रमेण भवतः । सा मही कहो- कथिता ॥ तन्महीनामकं वृत्तमित्यर्थः । जहा थथा] मईति । मई - मतो पतिव्रतेति यावत उमा पार्वती। तुमा - खां रक्खो - रक्षतु ॥ महौ निवृत्ता । (E).
५- १ मधु (F). २ पुष (A & B). १ मनु (E& F'). ४ मy (A). ५ सगौ (A, C, E & F). ( रक्को (A, B & E).
For Private and Personal Use Only