________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः परिच्छेदः।
वर्णत्तम् ।
अह बसबित्ताणि। सौ सो जं गो॥१॥ जहा, गोरी रक्खो ॥२॥ श्रीः ।
१-२ । अथ वर्णवृत्तानि ॥ श्रीस्तद्यत्र गः ॥ यत्र गो-गुरुरेकः पादस्तत् श्रीच्छन्दः ॥ उदाहरति । गौरौ रचतु ॥ (C). १-२ । अभ्यन्तर्वर्तिनौलद्युतिमणिनिकरप्रस्फुरद्रभिजाला
भिव्याप्तचौरसिंधुघुतिसदृशमहाकान्तकायप्रभोर्म । नित्येच्छाज्ञानयत्नत्रिभुवनजनकं निर्विकारस्वरूपं नित्यानंदं भजेऽहं निजहदयगतं ब्रह्म रामाभिधानम् ॥१॥ वंशोधरेण कविना रघुवौरमंत
त्विादरात् पवनजांघ्रियुगं च नत्वा । व्याख्यायते गणपतिं बहुश: प्रणम्य ।
श्रौषपिंगलविनिर्मितवर्णवृत्तम् ॥ २ । अथैकाक्षरचरणवृत्तमारभ्य षड्विंशत्यक्षरपर्यंतं यथाशक्यं लक्षजोयेषु वृत्तेषु प्रस्तारक्रियाप्राप्तभेददयस्यैकाक्षरचरणवृत्तस्य प्रथमभेदं
१-१। १ पथ वर्णष्टतानि (A). (C), श्री मा (F). ३ गौरौ (F).
सौ सा (A), श्री जो (B), श्री सो
For Private and Personal Use Only