________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राशतपैङ्गलम्।
बत्तीस होइ मत्ता अंते सगणाई ठाबेहि। सब्ब लहर जई गुरुश्रा एक्को बा बेबि पारहि ॥२०३१॥
गाह।
प्रतिचरणं देया इत्यर्थः । इतौदानौमुक्तं भवति, पूर्वं च सप्तदिजगणनंतरं मगणमिति लक्षणद्वयं बोध्यं । हे कमलमुखि वि] बुधजनमनोहरणं मुणहि-जानौहि इति श्रीफणिपतिः सुकविवरः भणति इति योजना । सप्तद्विजगणानंतरं सगणः यत्र प्रतिवरणं पतति, अथवा षट् द्विजगणः एकः कश्चित् मध्यगुरुर्वा दिर्वा गणः पतति अंते च सगण एव यत्र पतति तत् मनोजिलाहरणमिति फलितार्थः । (E). . २०२ । पत्र इति ॥ पदे पदे स्थापय कलाः सखि विकचकमलमुखि दशसु वसुषु पुनर्वसुषु ८ विरतिं कुरु, सर्वपदेषु मुनि ७ द्विजगणान् देहि, विरामे मगणं, श्रीफणिपतिर्भणति सुकविवरः । दश त्रिगुणिताः कुरु कलाः पुनरपि धारच चुगलं, एवं प्रकारेण स्थापय चतुरी गणान्, यदि पतति कदाचिद्गुरुः कदापि न परिहार्यो बुधजनमनोहरं जलहरणं ॥ वसवोऽष्टौ, मुनयः सप्त, विजश्चतुर्लघुः ॥ दशति द्वात्रिंशत्कलाः प्रतिचरणं कार्या इत्यर्थः । जलेति छंदः ॥ २ ॥ (G).
२०३। १ सगणे (A). गवे (A, B & C), वेहि (D). १ ला (B, C, E & F). ४ जड (12). ५ वा पाए (B & C), वा पारहि (F). १४ (A), ३ (F).
For Private and Personal Use Only