________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri
३२३
पाहतपेङ्गलम्।
२०१ । उदाहरति । धिक्क दरलमित्यादिकमश्वस्य शीघ्रगतेरनुकरणं, दौङ्गए थोङ्गए] - धावति सस्तौलगतिविशेषाणामनुकरणं, रङ्गण लोलया चरति तरङ्गः। धूलिभिर्धवला हक्केन शब्दविशेषेण शबलाः प्रेक्ष्यन्ते प्रबलपदातयः, कर्षश्चलति कूर्मवस्वति भुवनं भियते कौा ॥ (C).
२०१ । अथ होरमुदाहरति धिक्क दलणेति । इदं चतुरंगगतिविशेषानुकरणं, तथाच धिक्क दलण थोंग दलणेत्यनुकृत्य रंग -रंगे संग्रामे चलंति, रिंगटो- खुरलौं कुर्वतः, तुरंगाः । धूलिधवला: सवशब्दाः प्रबलाः पत्तयः प्रेक्ष्यंते, यदा कर्णश्चलति तदा कूर्मः लल[य]ति भूमिभरति कौा ॥ (E).
२०१ । यथा ॥ धिक्केति ॥ धिक्केति घोटकगतिशब्दानुकरणं, रिंगते ति नं नेत्यनुकरणं, रंगे चलंति तरंगाः । धल्या धवला हक्केन सबलाः पक्षिवत्प्रवला: पदातयः, कलै चलति कूर्मों लल यति भूमिर्भरति कीर्त्या ॥ २ ॥ इति हौरकम् ॥ (G)...
२०२ । अथ जलधरच्छन्दः । पदे प्रथमे पतति यत्र श्टणु कमलमुखि दश-वसु-रस-वस-विरतिकरः, सर्वः कार्य्यः दिजगणस्तत्परतः कृतसगणः, श्रीफणिपतिर्भणति सुकविवरः । त्रिगुणं दशाङ्कं कृत्वा कलाः पुनरपि स्थापय युगलं, एवं परं परिस्थापय चतुश्चरणान्, यदि पतति कदापि गुरुः कदापि न परिहर बुधजनमनोहरणं जलधरम् ॥ श्टण कमलमुखि यत्र सो द्विजगण: प्रथमे पतति, कीदृशः, परतः कृतमगण:, किञ्च दश-वसु-रम-वसु-विरतिकरः ॥ यद्यत्र कदाचिगुरुः पतति तदा
For Private and Personal Use Only