________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम्।
३१३
जहा, सिर किजिन गंगं गोरि अधंगं
इणि अणंगं पुर दहणं कित्र फणिबई हारं तिहुअण' सारं
___ बंदिन छारं रिउ महणं । सुरसेवित्र चरणं मुणिगण' सरणं
___ भबभत्र हरणं सूलधरं साणंदिन बअणं सुंदर णश्रण ।
गिरिवर सत्रणं णमह हरं॥ १९५२ ॥ त्रिभंगी। (A, B, C & F).
हरं न भवतीति शेषः, किंतु येन तछंदमा कवित्वं क्रियते तास कई-तस्य कवेः कलेवरं शरीरं हण - हंति, इति बिमलमई - विमलमतिः, जणित्राणंदं - जनितानंदः, कपिससाणंदं इति पाठः सुखी आनंदौत्यर्थः, फणिंदो- फरेंद्रः पिंगलः भणदू - भणति। अत्र चतुर्माचका अष्टौ गणाः प्रतिपरणं देयाः, तेब्बेवातिमो गणे गवंतः कर्त्तव्यः, पूर्वोक्तमाचासु विश्रामः कर्तव्य इति फशितार्थः । (E).
१५। १ किव्जर (C), किनिष (D). २ हरणं (B). १ रमिवनि (B); कषिवर (D). ४ तिषण (E). ५ दहण (B & C). . मुणिषण (D & F). • भव भव (A). सूबहरं (B & C), सखधर (E). पर्णदिप (F). १. एच (B). ११ मरणं (A & B), dropt in (C). ११८६ (A), EL (F).
40
For Private and Personal Use Only