________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषाहतम् ।
अथ लवंगमछंदः । (by.. जत्य पढम छत्र मत्त पप्पथ दिज्जए. पंचमत्त चउमत्त गणा हि किज्जए। संभलि अंत लह गुरु एक्कक चाहरण मुद्धि पत्रंगमर छंदर बिअक्षण सोहए ॥१८६॥
मालवराजकुलः, एतादृशः कुल उज्जल - उज्ज्वलकुलः, करचुलि[क] – करचुलिवंशोद्भवः कर्णः फुरा - स्फुरति ॥ (B). - १८५। यथा॥ हणु इति। हतोज्ज्वलगुर्जरराजदलो दलदलितमहाराष्ट्रबलः। बलबोटितमालवराजकुला, कुलोज्ज्वतः करचुलिकर्णः स्फुरति ॥ करेति करचुलिवंशोत्पन्नः कर्ण इत्यर्थः ॥ ८५॥ इति सिंहावलोकनम् ॥ (G).
१८६ । यत्र प्रथमं षण्माचः पदे पदे दृश्यते, पञ्चमात्रचतुर्माचगणो न हि क्रियते। संभयान्ते लघुर्गुरुरेकः स्थाप्यतां मुग्धे अवङ्गमच्छन्दो विलक्षणं शोमते ॥ विलक्षणं प्रकृष्टं, विचक्षण रति सम्बोधनं वा । श्रादौ षट्कलो गण इत्युक्तम् । (C).
१८५। १ जच्छ (A). .चच (C). ३ पचपच (A). ४ दौसए (D & F). . . हि (F). ६ दिज्जर (A), दिजिए (C & E). • सम्बलि (A), संगपि (B & C), संभलिब (F). स देह (A), हिल (B), लर्क (C & F'). लह (E), गुरू (F). १. छह (A), एक (F). ११ रेहर (A). ११ पवंगम (D, E & F). १३ छन्द (C). १४ ७७ (A), ८६ (F).
38
For Private and Personal Use Only