________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
३९७
प्रावतपङ्गलम् ।
१७८ । अथ दण्डकलच्छन्दः। कुन्तधरो' धनुर्द्धरो इयवरः गजवरः षट्पदोऽपि दो दले, दागिन्मा त्रिकं पदं सुप्रसिद्ध जानौहि बुधजनहृदयहरं । सतविंगतिकपदाधिककलासंपूर्ण रूपक फणिभाषितं भुवने दण्डकलं निरुक्तं गुरुमंयुक्त पैङ्गलिका जपत मनमा ॥ कुन्तधरादयश्चत्वारश्चतष्कलवाचकाः, तेनादौ चतुष्कलगणाः, षट्पदः षट्कलगणः, दले चरणे, पदम अष्टकलं द्वात्रिंशन्यानोऽत्र पादस्तस्य चतुर्थांशः पदं तेनाष्टौ मात्रा लभ्यन्ते, तेनाष्टाविंशत्यधिकशतकलामम्पूर्णमित्यर्थः । अन्ते गुरुसंयुक्तं, पैङ्गलिकाः पिङ्गलायनवन्तः । (C). __१७८ । अथ दंडकलं लक्षयति कुंतशूरु इति। कुंतधरः धनुर्द्धरः हयवरः गजवरः एतच्चतुष्कलचतुष्टयं, ततः छक्कलुषट्कलः, ततश्च गुरुसंजुत्तउ- गुरुसंयुक्तम् अंतस्थितैकगुरुकमित्यर्थः, बिबि पाइक्क - पदातिदयं चतुष्कलद्वयमित्यर्थः, एवं दले - पूर्वार्द्ध उत्तरार्द्ध चेत्यर्थः, बत्तीस मत्तह- दागिन्माचाः पत्र-पादे पतंति प्रत्येकमिति शेषः, संपुमाउ]-चरणचतुष्टयस्या इत्यर्थः, बोस अठग्गल[ल] - अष्टाविंशत्यधिकाः सउकल - प्रतं कला भवंति, तत् सुपसिद्धउ- सुप्रसिद्धं फणि भासिन रूश्रउ - फणिभाषितरूपं, भुणे-भुवने दंडकल णिरुत्तउ- दंडकलः निरुक्तः इति पैंगलिका मनसि जल्पंति हे बुधजनाः ययं हितले- हृदयतले जाणह] - जानौत ॥ यत्र प्रथमं चतुष्कलचतुष्टयं तत एकः षट्कलः ततश्च पुनश्चतष्कलइयं तत एको गुरुः प्रतिवरणं पतति, नइंडकलनामक वृत्तमिति फलितार्थः । (E).
For Private and Personal Use Only