________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
प्रावतपङ्गलम्।
जहा, सुंदरि गुज्जरि' णारि' लोअण दौह बिसारि'। पौण पत्रोहर भार लोलइ मोतिहार ॥
१७८ ॥ अहौर । (A).
१७७। प्रथाधौरच्छन्दः ॥ एकादशमाचाः क्रियन्ते अन्ते पयोधरो दीयते । एतच्छन्दः अधौरं जन्पति पिंगलधौरः ॥ पयोधरो नगणः, म चैकादशमात्रान्तःपाती, प्राथमिकमात्रासप्तकन्तु यथेच्छ, न तु सूत्रोदाहरणभवति । अाभौरनामकं छंदइति केचित् । (C).
१७७ । अथाभौरनामकं वृत्तं लक्षयति गारहेति। यच गारह मत्त-एकादशमाचाः क्रियते, पयोधरः दौयते, कर्तव्याखेकादशमात्रासु अंतिममात्राचतुष्टयं जगणस्वरूपमेव स्थाप्यते इत्यर्थः, [ए] - एतत् अाभौर सुछंदु -अाभौरः सुच्छंदः इति पिंगलधौरः जल्पति ॥ (E).
१७७। गारेति। एकादशमाचाः क्रियते अंते पयोधरो दीयते । एतत् सुच्छंदः अभौरं जल्पति पिंगलो धौरः॥ एकादशमात्रामध्ये अंते मावाचतुष्टयं जगणरूपं कार्यमित्यर्थः ॥ ७७॥ (G). . १७८ । उदाहरति । सुन्दरौ गुजरौं नारी, लोचनं दीर्घविमारि । पौनपयोधरभारे लोलते मौक्तिकहारः ॥ (C).
१७८ । अाभौरमुदाहरति । यस्याः पौनपयोधरभारे मौक्तिकः
१०८। १ गुज्जर (F). . Dropt in (F'). ६ विचारि (B). ४ ललाइ (A), होटद् (E), लोलिप (F). ५ मोनिम (B & C), मोनिश्च (D). १९ (A), ७८ (F).
For Private and Personal Use Only