________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
२८
२०९
जहा,
सो माणि पुणवंत जासु भत्त पंडिअ तण। जासु घरिणि गुणवंति' सो बि पुहबि सग्गह' णिलत्र॥
१७१ ॥ सोरट्टा । (A, B & C).
विपरौता स्थितिश्चरणानां स्थापनं यस्य तादृशमित्यर्थः, मो- तत् मोरट्ठउ - सौराष्ट्र गौराष्ट्रनामकं वृत्तं जाण - जानौषि, तत्र १ पत्र पत्र- पादे पादे प्रतिवरणमित्यर्थः जमक बखाण - यमकं साघय इति णापरात्र पिंगल - नागराजपिंगलः भणभणति॥ अयं भावः - दोहागः प्रथमदतीयचरणयोस्त्रयोदशमात्राः द्वितीयचतुर्थयोश्चैकादशमात्रा देया इति दोहालक्षणेनो, नदैपरौत्येनात्र द्वितीयचतुर्थचरणयोस्त्रयोदशमात्राः प्रथमतौययोकादशमात्रा देया इति । (E).
१७ । सो इति ॥ तत्सौराष्ट्र जानौहि यद्विपरीतं दोहास्थिति । पदे पदे यमकं व्याख्याहि नागराजः पिंगलः कथयति । यमकमनुप्रासः ॥ विपरौतेति ॥ एकादश त्रयोदशेति भावः ।। ७० ॥ (G).
१७१ । उदाहरति । म मन्यते पुण्यवान् यस्य भकः पण्डितस्तनयः । यस्य ग्रहिणी गुणवतौ तस्य पृथिवौ स्वर्गनिलयः ॥ (C).
१०१ । १ पुणर्थन (A), पुणुमति (B), पुणमंत (C & E). २ घरणि (E & F). १ गणमन्ति (B), गुणवन्त (C), गु एमति (D), गुणमंत (F). ४ मे (E & F). ५ विष (F). ६ सग्ग (C & F). . ६३ (A), ७१ (F).
For Private and Personal Use Only