________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रातपैङ्गलम्।
जहा, सहस मश्रमत्त गत्र, लाख लख पक्वरित्र,
साहि दुइ साजि खेलंत गिह। कोप्पि पिनजाहि तहि,थप्पि जसु बिमल महि, जिणाणहि कोई तुअतुलक हिंह ॥१५७॥
दशसु मात्राविति शेषोऽत्रापि योजनौयः, दिजित्रा - दत्त्वा पुणवि-पुनरपि तह- तथा तेनैव प्रकारेण दशखेव मात्राखित्यर्थः किज्जित्रा-कता. पुणबि- पुनरपि दहामतदशसु 'माधासु जात्रा-जाता, एम परि-एवं परिपाच्या निबिड दल-द्वयोर्दलयोः प्रत्येकमिति शेषः, मततौम - मतचित् मत्त-मात्राः पल- पतंति, एड-एमां [णाराा ]- नागराजः मुलला कह - कथयति ॥ (E). . .. १५६ । अथोलणा ॥ पढमेति ॥ प्रथमं दश दत्ताः, पुनरपि तथा कृताः, पुनरपि मतदान तथा विरनिर्माता ॥ एवं प्रकारेणापि द्वितीये? दले माचाः सप्तविं[]मत्यतंति, एनां कथावत्युलणं नागराजः ॥ उल्ला झुलणा उल्पणेति पाठचयम् ॥ ५६ ॥ (G). • १५७। अथ झुलणामुदाहरति महसेति। सहस मत्रमत्त गत्रमहस्रं मदोन्मत्तगजान् लकब लकब - लक्षं लक्षम् अश्वांश्चेति शेषः पकसरित्र - वारवाणेनावगुंत्य साजि - मनोभूय माहि दुइमार्वभौमवयं गिंह - कंदुकं खेलंत-क्रौडतः, हे प्रिय, तहि-तत्र
१५०। १ मधमर (D). २ सक्ख (E). R This part non est (E'). ४ कोप्पो (E). । कप्पि (D), थप्यु (E). ६ निणार (D). • हिणर (F). कोवि (E).
For Private and Personal Use Only