________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रावतपेजलम् ।
सूर्यस्य रथं झम्पयति । दिमार्गनभोऽन्धकारे श्रानौतः खुरशानस्य श्रोलः दलयित्वा दवा पक्षं मारितो ढिल्लौमध्ये ढोलः ॥ ढोल वाद्यविशेषं मारयित्वा संताय, ढिल्लौति इन्द्रप्रस्थस्य संज्ञा, मूर्छितानि म्लेच्छशरीराणि येन स तथा, जजल्ला नाम सेनापतिः स एव मल्लवरः सः [पुरो यस्य म] तथा, दिनार्गनभांसि झम्पयत्याच्छादयति । श्रोलशब्दः पतिवाचकः । (C). १ . १४७ । अथ कुंडलिकामुदाहरति ढोलेति । पुर जन्जला मंतिबर - पुरोजनलमंत्रिवरः पुरोऽग्रे जन्जालनामा मंत्रिवरो यस्य म तादृश इत्यर्थः वौरहमौरः चलित इति यदा ढिल्लो मह - डिल्लीमध्ये ढोला-पानकः डिंडौरवार्थमिति भावः मारित्रमारितस्ताडित इत्यर्थः, तदा मेच्छ सरौर-लेच्छशरीराणि मुच्छित्र-मूर्छितानि। अग्रेसरजजल्लाख्यमंत्रिवरो हमारनामा वनगराचलित इति फत्कृत्य सर्वजनानां सावधानतासंपादनाय डिल्लीमध्ये यदा डिंडौरवार्थं पटहस्ताडितः तदा तच्छ्रुत्वा हमौरागमनत्रस्ता क्षेच्छा मूर्छिता इति भावः ॥ चलित्र बोर हंमौर पात्रभर- * * पादभरेण मेदिनी पृथ्वी कंपद - कंपते, धूलिधलिभिः सैन्यपादाघातोत्थरजोभिरित्यर्थः सूरज - सूर्यस्य [रह-] रथः झंपद - पाकाद्यते, ततश्च दिग मग मह - दिनभोमार्ग अंधार- अंधकारः जात इति शेषः । दिग मग णह-दिनभो'मार्ग अंधार -अंधकारे सति खुरमाणक - खुरासानस्य देशस
ओला-दंडप्रतिनिधिभूताः पुरुषा श्राण - श्रानौता इति पद्यपि, तथापि हे वौर सुरत्राणेति संबोधनमध्याहर्त्तव्यं, त्वं दरमरि
For Private and Personal Use Only