________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४७
प्राकृतपैङ्गलम् ।
पालह मउ मत्त सुकित्र दिढ बंधु- चतुश्चत्वारिंशदधिकशतमात्रासुकृतदृढबंधा चतुश्चत्वारिंशदधिकशतमात्राभिः सुतरां कृतः दृढः बंधो योजनं यस्यां सा तादृशौत्यर्थः कहिजद - कथ्यते । क्वचित्तु सुकद् दिढ बंधु इति पाठस्तत्र सकविदृढबंधनाम-कविपरममित्रेण पिंगलेनेति यावत् । चतुश्चत्वारिंशदधिक मतं मात्राः अत्र कथ्यंत इति भिन्न भिन्नमेव योजनौयं, चउबालह सउ मत्त- चतुश्चत्वारिंशदधिकं शतं मात्राः जासु- यस्यां, तण भूमण मोहा- तनुभूषणशोभाः शरीरभूषणानां शोभा इत्यर्थः जनयंतीति शेषः। एम कुंडलिया मुण- एवं कुंडलिकां जानौत, पढम पठि जह दोहा -प्रथमं पद्यते यत्र दोहा इति योजना ॥ भावार्थस्तु – पूर्वाद्ध पूर्वोकदोहावृत्तेन विधेयमुत्तराद्धं च पूर्वोक्तकाव्यवृत्तेन विधेयमित्युक्तं । तत्र यद्यपि दोहायां काव्ये च उल्लालयमकयोनियमो नोक्तस्तथाप्यत्र उल्लालो यमकं चेति द्वयमवश्यं विधेयमिति विशेषः । एवं च दोहाचरणचतुष्टयस्था अष्टचत्वारिंशमात्राः काव्यचरणचतुष्टयस्थाश्च पवतिमात्रा एकीकृत्य चतुसत्वारिंशदधिकशतं मात्राश्चरणाष्टकस्था दहावसेया इति विभावनौयम् । (E). __ १४६ । दोहेति ॥ दोहालक्षणं प्रथमं पठ काव्येनार्दू निरुक्तं ॥ कुंडलिकां बुधजना जानौत उल्लालेन संयुकं ॥ उल्लालेन संयुक्त यमकं शुद्धं श्लाध्यते ॥ चतुश्चत्वारिंशत् शतं मात्रा: सुकविना दृढबंधाः क्रियते, चतुश्चत्वारिंगन्मात्रा यत्र तनुभूषण शोभा ॥ एवं कुंडलिकां जानौत प्रथमं पश्यते यत्र दोहा ॥ उल्लालेन परावृत्त्या
For Private and Personal Use Only