________________
Shri Mahavir Jain Aradhana Kendra
२४४
www.kobatirth.org
प्राकृतपैङ्गलम् ।
जहा, भत्र भंजिअ ' बंगा भंगु कलिंगा तेलंगा' रणमुक्ति चले,
मरहट्ठा" धिट्ठा* लग्गिन कट्ठा
सोरट्टा भ पात्र पले ।
चंपारण कंपा पब्ब झंपा श्रोत्या श्रोत्थौ ? जौब हरे", कासौसर राणा" कि उ १५ पचणा"
२२
०
Acharya Shri Kailassagarsuri Gyanmandir
८
बिज्जाहर भण" मंतिबरे " ॥ १४५ ॥ पद्मावतौ ।
चरणः पादे पादे उत्कृष्टः, यदि पतति पयोधरः किमपि न मनोहरं, पौडयति तथा नायकगुणं, पितरमपि संतापयति, कविमुद्वामयति इति चंडाल चरित्रो गण:, जगण इत्यर्थः ॥ द्विगुरुः कर्णः, करतलं सगणः विप्रश्चतुर्लघुश्चरणो भगणः ॥ तत्र जगणस्य दुष्टफलत्वान्न कार्य इति ॥ दशाष्टचतुर्दशसु यतिः ॥ ४५ ॥ (G).
१४५ । उदाहरति । भयभद्मा वङ्गा भग्नाः कलिङ्गाः तेलङ्गारणमत्ताश्चलिताः, महाराष्ट्रा ष्टष्टा नग्नकोष्ठाः सौराष्ट्रा भयात्पदे
१४५ । १ भन्जिच (C & E ). २ भजु (A), भङ्क (C), भग्ग (E). ३ तेरंगा (C). ४ मरहट्टा (B & C), मरहट्ट (E). ५ ढिट्ठा (A ). ( लगिव (E). ० कट्टा (B & C ), कंठा (F' ). ८ गा (A), पष्य (B & C ). पव्वद (C). १० बोरा (A), चोत्यौ (D & F). ११ खोल्छ ( 4 ). १२ जोच हरे (A & C), जीवपर (F). १३ वणसौसर (C). १४ सया (D), राच्या (F). १५ किए (A), किएउ (E) . १६ पच्चाचा (F). १० भक्षु (B & C ). १८ सान्तसरे (B), मंभिचरे (E). १९४० (A), ४( (F).
For Private and Personal Use Only