________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रावतपैङ्गलम् ।
प्रथाडिल्ला छंदः । (D). सोलह मत्ता पाउअलि लहर बेबि जमका भेउ अलिल्लहा। हो ण पोहर" किंपि अलिलह' अंत सुपित्र' भण' छंदु अलिल्लह ॥१२७ ॥
- समरदुर्द्धर्षः श्रोड - उत्कलदेशाधिपतिः पलाउ – पलायितः । येन च जुझ - युद्धे, इदं सर्वत्र चेति, गुरुबिक्कम - गुरुविक्रमः गुरुरन्यैरनतिक्रमणीयः विक्रमः पराक्रमो यस्य स तादृश इत्यर्थः, बिकम-विक्रमः विक्रमनामा कश्चित्प्रसिद्धः राजा, जिणित्रजितः, ताकल परक्कम - तत्कर्णपराक्रमं कोऽपि बुम्म - जानाति, अपि तु न कोऽपौत्यर्थः ॥ (E).
१२६ । यथा ॥ येन गंजितो गौडपतिः राजा, बड़:?] उत्कल: सभयं पलायितः । गुरुविक्रमो विक्रमो जितो युद्धे कर्णपराक्रम को बुध्यते ॥ २७ ॥ (G).
१२७ । षोडश मात्राः पादावली लभते इयोर्यमकं भेदं कलयत। भवति पयोधरः किमप्यलं ह अंते सुप्रियः भण छन्दोऽखिन्दाम ॥ पादावली पादचतुष्टयं षोडश मात्राः लभते, तथाच
. ११०। १ सोलंह (A), सोसार (E). १ वडिल (D). हमका (F). • होई (A, B & C). . पथहर (E), पयोहर (F). ( सुपिञ्च अंत (A, B & C), सुपिञ्चवे (D), सुपिच चंवे (F). . ह (D, E & F). ८ मंद (A & B). १२४ (A). २८ (F).
For Private and Personal Use Only