________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
प्राकृतपैङ्गलम् ।
__१२४ । पुनः प्रकारांतरेण नामसंख्या[न]यनमाह ॥ जत्ते इति । यावंतः सर्वे भवंति लघवः अधैं विसर्जय तेषु । तत्रापि विसर्ज-. यैकवारं भरान् अनेन प्रमाणेन नामानि ॥ यथा षट्पदसर्वलघवः १५२, तेषामधे ७६, तत्रापि [५] पंच त्याज्याः, अवशिष्टाः ७१ इति प्रकारेण जातानि नामानौत्यर्थः ॥ इति षट्पदप्रकरणम् ॥ (G).
१२५ । अथ प्रोटिकाच्छन्दः ॥ चतुर्माचाः क्रियन्तां गणाचत्वारः अन्ते पयोधरः स्थाप्यतां पादे पादे । चतुःषष्टिमात्रं प्रमरतौन्दुरिव चतुर्भिः पादैः प्रोज्झटिकाच्छन्दः ॥ पादे पादे चतुर्माचायत्वारश्चत्वारो गणाः क्रियन्ता, तान्यो गणो मध्यगुरुः, पयोधरशब्दो मध्यगुरुवाचौ। यथेन्दुरम्मृतं प्रोज्झति, एवं प्रोमटिकशब्दोऽप्यस्मृतं क्षरतौत्यर्थः ॥ पज्झटिकेति केचिद्वदन्ति ॥ (C).
१२५ । अथ पञ्झटिकावृत्तं लक्षयति चउमत्तेति । अंत - अंते, पत्रोहर - पयोधरं मध्यगुरूं जगणमिति यावत् उद् - स्थापयित्वा, अंतस्थं चतुर्माधिकं जगणस्वरूपमेव विधायेत्यर्थः, पाद पाद - पादे पादे प्रतिचरणमिति यावत् चारि ठाइ - चतुःसंख्याकान् चउमत्त - चतुर्माचिकान् गणन् करहि-कुरुष्व । एम - एवं, चारि पात्र - चतुःपादे उमष्टि मत्त - चतुःषष्टिमात्राकं पज्झटित्र छंद - पञ्झटिकाच्छंदः भवति, एतत् श्रुवेति शेषः इंदुः पज्झर - प्रस्रवति ॥ प्रथमं त्रयश्चतुष्कलास्तदनंतरमेकोजगण एवं षोडश मात्राः प्रतिचरणं यत्र पतंति, तत्पज्झटिकावृत्तमिति फलितार्थः ॥ (E).
१२५ । अत्र चतुःषष्टिमात्रकं भेदत्रयं, तत्र पर्यटिकामाह।
For Private and Personal Use Only