________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
মাত্রদল।
हाण ॥
लघुको ग्राह्यौ वर्द्धनौया विति यावत् । एवं सति एक्ककार चढ - एकैकमचरं वर्द्धते [* *] ॥ अयमर्थः। बतौयजगणपक्षे काव्यस्य [चतः चत्वारिंशगुरवः अष्टौ लघव उल्लालस्य षड्विंशतिगुरवश्चत्वारोलघव एवमुभयोमिलित्वा सप्ततिगुरवो द्वादश लघवो यच पतंति म अजयः, तत्र च यदि एकैको गुरुई मति तत्समानरूंख्याकमात्राकं च लघुदयं वर्द्धते, एवं च पूर्वपूर्दभेदापेक्ष्योत्तर(रोत्तरभेद एकैकमक्षरं वर्द्धते तदा ते ते भेदा भवंति। एतस्यैव प्रस्तारस्य शाल्मलीपस्तारसंज्ञा । (E).
१२१ । अस्य शाल्लल्यभिधस्य प्रस्तारस्य विशेषमाह ॥ अजेति ॥ अजये यशोत्यक्षराणि, गुरवः सप्ततिः, रवयो रेखाः ॥ एकाक्षरं वर्धते, गुरुस्त्यति, तदा दौ दो लघू ग्टहाण ॥ अजयनान्नि भेदे यशोत्यक्षराणि भवंति ॥ तच सप्ततिगुरवो द्वादश लघव इति ॥ (G).
१२२ । अथैकसप्ततिभेदानां नामान्याह। अजयो विजयो बलिः कर्ण वौरो वेतालो वृहन्नलो मर्कटो हरिहरी ब्रह्मा इन्द्रश्चन्दनं भयंकरः शालः सिंहः शार्टून: कूर्मः कोकिलः खरः कुञ्जरो मदनो मत्स्यः भारङ्गः शोषताङ्कः पयोधरः कुन् कमलं बालभमनः सरभः मृगाङ्कः परं बिलं हितं?] सरः पुष्करः समरं भारं सुकरः षट्पदै नाम पिंगलः कथयति ॥ (C). _२२२ । अथैकसप्ततिभेदानां नामान्याह जत्र इत्यादिना । अजयः १, विजयः २, बलिः ३, कर्ण: ४, बौरः ५, वेताल: ६, वृहन्नटः ७, मर्कटः ८, हरिः ६, हरः १०, ब्रह्मा ११, इंदुः १२, चंदनं १३, सुशुभंकरः १४, श्वा १५, सिंहः १६, मार्दूलः १७, कूर्मः
For Private and Personal Use Only