________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
प्राकृतपङ्गलम्।
अथ शाल्ममौ लौ प्रस्तारः। (A). अजब बेबासी' अक्खर गुरु सत्तरि रबि रेह । एक्कक्खर चल गुरु घटइ दुदुइ लहुआ देह ॥१२१॥
दोहा।
१२० । अथ भेदानयनप्रकारमाह ॥ चउ इति ॥ चतश्चत्वारिंशहुरवः काव्ये षड्विंशतिरुल्लाले। यथा गुरुस्त्र व्यति लघुर्वर्धते एकसप्ततिः प्रस्तारः ॥ सर्वलघुभेदेन महकमप्ततिभंदा भवतीत्यर्थः ॥ २० ॥ (G).
१२१ । प्रस्तारं दर्शयति अज इति । अजये यशोत्यक्षराणि गुरवः सप्ततौ रविरेखाः। एकाक्षरं चलति गुरुस्त्रटति द्वौ द्वौ लघु धानय ॥ एकसप्ततिप्रस्तारेषु प्राथमिकमजयनामकं छन्दः, तत्र दिरशोत्यक्षराणि भवन्ति, तत्र सप्ततिप्रवः रविरेखा द्वादश लघवः, षट्स पदेषु एकसप्ततिमध्ये एकमक्षरं चलति हमति तेन गुरुस्त्रव्यति तत्स्थाने लघुद्वयं स्थाप्यते, इत्येवंक्रमेणेकसप्ततिभैदाः भवन्ति । (C).
१२१ । अथैनमेवार्थ प्रकारांतरेणाह, अजश्र इति। गुरु मत्तरि - गरवः सप्ततिः, रवि रेह-रविरेखाः रविसंख्याका रेखाः
१९१। १ वेचासि (C), क्यासौ (E), वेबसौ (F). २ अकबरह (A, B & C), सक्खरहि (E), अकबरउ (F). ३ एकक्चर (B & F). ४ चल (A), घट (D & E), चढ (F). ५ घलर (A, B & C). ६ दुइ (A), दुडद (C), एमपरि (D), दुदुइ (E), दुनह दुइ (F). ७ देड (A), लेह (E & F). ८१८ (A), २९ (F).
For Private and Personal Use Only