________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
प्राकृतपैङ्गलम् ।
-त्रिकल: गणः, तेहि अंत- तस्य विकलस्यांते छह चउ तित्रषट् चतस्रः तिस्रः मात्रा इति शेषः प्रत्येक योजनौयः, एम - एवं, बिड दल छप्पण मत्त - दिदलषटपंचाशन्मात्राकं द्वयोदलयोर्मिलित्वा षट्पंचागन्मात्रा यस्य तत्तादृशमित्यर्थः, उल्लाल - उल्लालं उल्लालनामक वृत्तं, उट्टबहु - उट्टवयत उट्टवनिकाविषयं कुरुतेति यावत् । अथवा षट्पंचाशन्मात्राकमुल्लालं बिड दल - इयोर्दलयोरुदृवयत, एम - [ए]वं दलद्दयेऽपि गणन् विभजत ॥ इदमत्रावधेयम्। त्रिचतुष्कलानां षट् . गुरवस्तदनंतरपतितस्य त्रिकलस्य च एको गुरुस्तदनंतरपतितस्य षट्कलस्य च त्रयोगुरवस्तदनंतरपतितस्य चतुष्कलस्य च गुरुदयं तदनंतरपतितस्य चिकलस्य चैको गुरुरेवं प्रतिचरणं त्रयोदशगुरवो लघुदयं चैवमष्टाविंशतिर्मात्राः एके दले पतंति, दलदये च मिलित्वा षड्विंशतिर्गुरवश्चत्वारश्च लघवः एवं षट्पंचागन्मात्राः पतंति। एवं च काव्यवदलालेऽपि सर्व वर्णा गुरुरूपा न संभवंति । तथा हि यदि विकलो गुर्वादिस्तदंतो वा दौयते, तदा एकैकपादे विकलदयांतर्गतं लघुद्दयमावश्यकं, इयोर्दलयोश्च लघुचतुष्टयं, यदि च त्रिकलस्य मात्रात्रयमपि लघुरूपमेव क्रियते, तदा तु विकलदयस्य षट् लघ[व] एकैकचरणे, इयोर्दलयोश्च द्वादश लघवः आवश्यका इति कथमपि उल्लाले सर्व वर्ण गुरुरूपा न संभवत्येव, लघरूपास्तु संभवत्येव, त्रिकलानामपि सर्वलघुरूपाणां संभवादतएव क्वचित्सर्वगुर्वात्मकवर्णसमय[?]मुदाहरणमपि दृश्यते तलेखकप्रमादात्पतितमिति बोध्यम् । अत्राप्येकैकगुरुहासेन क्रमेण लघु
For Private and Personal Use Only