________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मावारत्तम्।
- डेरः केकरः होइ - भवति । गुण सब्बहि- सर्वगुणैः प्रमादप्रतिभिः रहितः काण - काण: भवति। एते कब्बह दोस - काव्यस्य दोषाः, सश्चंगसुद्ध समस्त्रगुण - सांगशुद्धसमरूपगुणः सींगे शुद्धः, समौ रूपगुणौ यस्य सः समरूपगुणः, सींगशुद्धथामी समरूपगुणश्च तादृशेन पिंगलेन कथिताः। अत्र हित्र इत्यक्षरद्वयमेकं बोध्यं “बलो वितरित्र पढिनौं” इत्यतः [Vide श्लोकः ८, p. 11. – Ed.] अन्यथा मात्राधिक्यापत्तिः। (E).
११६ । पादे अशुद्धः पंगुः होनः खंजः प्रभव्यते। होनो मात्रादिन्यनः, मात्राधिको वातुलः, शून्यकलः कर्ण: [?] श्रूयते ॥ झकारलकाराभ्यां वर्जितस्तदा बधिरोऽधोऽलंकाररहितः, मूकस्त्रटितवर्णाऽर्थन विना दुर्बलः कथितः, केकरो हठावरैर्भवति, काण: सर्वगुणैरहितः। हठेति- हठाक्षिप्ताक्षरमित्यर्थः। सवींगशुद्धेन समरूपगुणेन षट्पददोषाः पिंगलेन कथिताः ॥ १६ ॥ (G). (Hereafter the following sloka is seen in MS. (A) only.--Ed.]
कद पौडद पंगुलउ लच्छित्र पहरित्र खोडउ कुलहाणित्र बाउलउ कम हो पउर सक्कोला । सद्धि हर बिमलंगु दुमण हो अद्ध पत्राम दुब्बल उब्बण बहद् देउलउ कित्ति बिणाम ॥
काण कुब्ब बहुदुकलकर पिंगल जंपद कबि अण्ड । तलउ जाणि छप्पत्र करहु सेम रहिन्न गुणिजण ॥ १४॥
For Private and Personal Use Only