________________
Shri Mahavir Jain Aradhana Kendra
१६४.
www.kobatirth.org
,
प्रातपैनम् ।
गुरुर्वर्द्धते, एवं थः शक्रः उक्तः तच च यदि लघुदयमूनोकत्य तमाचाकं एको गुरुर्वर्द्धते एवमेको गुरुवतुर्भवतिर्लघवच यज पतंति, सं[शंभु]नामा द्वितीयो भेदः । एवमग्रेऽपि बोध्यम् । ते लिखिला प्रदते तथा । (E).
Acharya Shri Kailassagarsuri Gyanmandir
११२ | यथेति [जड़ेति] ॥ यथा यथा वलयो वर्धते तथा तथा नाम कुरुत | शंभुमारभ्य भृंगावधिं गपाय ॥ चतु [चत्वा ]रिंग्रामीहि ॥ ११ ॥ (G).
[Ineluding Sakra there are 45 varieties, besides Sakra 44.Ed.] १९३ । तत् शक्रः शम्भुः सूरः गण्डः स्कन्दः विजयः दर्पः तावकः सरभः सिंहः शौर्षः उत्तेजाः प्रतिपचः परिधर्मा मरालः मृगेन्द्रः दण्डः मर्कटः [अनु] श्रान्धः[मदान्धः] मरट्टः वामस्थः कष्ठः मयूरः बन्धः भ्रमरः भिन्दः महाराष्ट्रः । (c).
११३ । गु १ ल ८४ शम्भुः, गु २ ८२ सूर्य्यः, गु ३ ल • गंडः, गु ४ ल ८८ स्कंध, गु ५ ल ८६ विजयः, गु ६८४ दर्पः, ० ल ८२ तालांकः, गु८ ल ८० समरः, गु ८८ सिंह, गु १० व ७६ शौष, गु ११ स ७४ उत्तेजाः, गु १२ ७२ प्रतिपचः, गु १३ ल ७० परिधर्मः, गु ६८ मरालः, गु १५ ६६ म्टगेंद्र, गु१६ ल ६४ दंड:, गु १७ ल ६२ मर्कटः, गु १८ ६० कालः [?], गु १९ ल ५८ महाराष्ट्रः, गु २० ल ५६ वसंत, गु २९ ल ५४ कंठ, गु २२ ल ५२ मयूरः, गु २३ ल ५० बंधः, गु २४ ल ४८ भ्रमरः, गु २५ ४६ भिल[]महाराष्ट्रः । (E). ११३ | नामान्याह ॥ संभो दूति ॥ शंभु ९, सूर्य २, गंड ३,
For Private and Personal Use Only