________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
LALN
१९२
আজলীল। जह जह बलत्रा बढि हइ तह तह णाम कुणेहु। संभुहिर सउ भण' भिंग गण चउबालौस मुणेहु ।
११२ ॥ दोहा।
ददं च क्रियापदं नयने-इत्यादिप्रत्येकान्वयि । यस्य सिरमह - शिरोमध्ये, सुरमरि [सुरमरित्] रहद् - तिष्ठति, यव मप्रल जण दुरित दमण कर-सकलजनदुरितदमनकरः, सो-मः, मसिहर - शशिधरो महादेवः, हसि - हमित्या, तुत्र दुरित्र-तव दुरितं हरउ-हरत, बितरउ अभचबर-वितरत अभयवरम् ॥ अत्र चरणस्थाः चतविशतिरपि मात्रा लघुरूपाः स्पष्टाः। पत्र मो इत्योकारो खघुधियः । (E). ___ १११ । यथा जसु करेति ॥ यस्य करे फणिपतेर्वलयं ॥ तरुणौवरा तनुमध्ये विलसति ॥ नयनेऽनलो गले गरलं, विमलः प्राणी यस्य शौर्ष निवसति ॥ सुरसरिछौर्षमध्ये तिष्ठति ॥ सकलजनदुरितदमनकर हसित्वा मभिधर हर दुरितं वितर हर अतुलमभयवरम् ॥ १० ॥ (G).
११२ । अत्र लघुद्दयहान्या एकैकगुरुवद्धितो नामानि वामुपक्रमते । यथा यथा वलयो वर्द्धते तथा तथा नाम कुरु । क्रमारभ्य नौला भृङ्गगणं पंचचत्वारिंशजानौहि ॥ वलयो गरु११२। १ बड्डर (B), बड्डर (C). २ कुणेह (A & C). १ चक्क (A), सक (B & C). ४ संठ (B). ५ भणि (E). भा (B). ७ पचतालीस (A), पाचतालौस (B), पाँचतालीस (C), चौचालीस (P & F), ८ मुणेह (A), कुणे (B & C). १० (A), ११ (F).
For Private and Personal Use Only