________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
१३
कवचं कवचं चोटथिला नोदयित्वा पर्वतानप्यास्फारयामि ॥ हम्मीरकार्याय जल[ज]लो भवति कोपानलमध्ये ज्वलाम, सुरत्राणशौर्षे करवालं दत्त्वा त्यक्का कलेवरं दिवं चलामि ॥ हम्मीरदेव - कस्य जज्जलनाम्न द्वयमुक्तिः ॥ ५ ॥ (G).
१०७ । षट्पदच्छन्दस एव प्रकारांतरमाह । पादपादतले निबद्धा मात्राः च[तु]र्विंशतिः, कथ्यन्ताम् श्रचराणि डम्बराणि, सदृशं छंद इदं शुद्धं गम्यताम् श्रादौ षट्कला भवन्ति चारचतुष्कलाः निरुक्ताः, किलोऽन्ते निबद्ध:, शेषकविना वस्तु निरुकं । द्विपञ्चाशत् शतमपि मात्रा जानीहि उल्लालेन समं गुण[य] षट्पदच्छन्द ईदृशमपि किं ग्रन्थं ग्रन्थं विम्टषत ॥ तलशब्दः स्वरूपार्थः, डम्बराणि दृढबन्धयोग्यानि, सदृशमिति प्रतिपादं दृढबन्धः कार्य्य इत्यर्थः, शुद्धं सर्व्वावयवसुश्रवं ज्ञायताम् । पूर्व्वमादौ विकल: ततश्चतुष्कलाः पञ्चेत्युक्तमिदानीन्तु प्रथमतः षट्कलः ततश्चवारचतुष्कला इति विशेषः । (C).
For Private and Personal Use Only
१०७ । श्रथ षट्पदमेव प्रकारांतरेण लचयति । पत्र प ततह इति । यत्र आदृहि छक्कलु होटू - श्रादौ षट्कलो भवति, ततः चारि चडकल[3] - चत्वारश्चतुः कलाः पिबत्तल - निरुक्राः, अंत - पादांते, दुक्कलु – द्विकल : निबद्धः, एवं यत्र पत्र पत्र तलह णिबद्ध - पदपदतले प्रतिचरणतलमित्यर्थः निबद्धा: मत्त चरबीमहि - मात्राश्चतुर्विंशतिः किन्नदू – क्रियते, तत उल्लासहि सहिश्र – उल्लालेन सहितम् अंते उल्लालपादद्दययुक्तमित्यर्थः, सेस कद्र बत्थु पित्त – शेषकविना वस्तु निरुक्रम्। एतदेव वस्तु इति