________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम्।
१८१
यामि नभःपथं, भ्रामयामि खगं, रिपुशिरमि ज्वालयामि पकबरं, ठेलयित्वा पेखयित्वा पर्वतमुत्पाटयामि ॥ हम्बौरकार्य उज्ज्वलनो भणति, क्रोधानलमुखमध्ये ज्वलति, सुरतानशौर्षे करवालं दत्त्वा त्यका कलेवरं दिवं चस्लामि ॥ हम्बौरसेनापतेरुज्वलनस्येयमुक्तिः । वाहो- घोटकः, पकवर शब्दोऽश्वकवचवाचौ, नौवा- प्राप्य, कलेवरं त्याजयित्वा दिवं चालयामौत्यर्थः । (C).
१०६ । अथ षट्पदमुदाहरति पिंधित्र दिढ इति । दिढ सलाह- दृढसंनाहं पिंधि-पिधाय, बाह उप्पर - वाहोपरि पकनर देह-वाणवारणं दत्त्वा, बंधु समदि-बन्धून्संभाव्य, साहि हपौर बत्रण लेदू-माह-हमौरि वचनं शहौला, रण धमित्रं- रणे प्रविश्य, पकनार पकवर - वाणवारणेन वाणवारणं, खकवचेन प्रतिपक्षाणां कवचमित्यर्थः, ठेलि-चोटयित्वा, पेल्लिनोदयित्वा, उडउ - उड्डीयमानः मन्, णह पह-नभःपथे भमड-भ्रमामि, अरि सिसहि-अरिभिरमि, खग्ग-खडं डारउ- पातयामि, पबह प्र फास- पर्वतानहं स्फालयामि (क्रोधानलमध्ये जलउ - ज्वलामि, हमीरकन्न थामि) [?] उल्लंघयामौति यावत्। किं च सुरताणसौस करवाल देव -खगन तस्य शिरछित्त्वेति थावत्, मह-अहं, कोहाणन मह - क्रोधानलमध्ये जलउ-ज्वलामि, इमौरकनं-[ह]मौरका[C]र्थाय, कलेबर तेजि - कलेवरं शरीरं त्यका, दिन चलउ - दिवं गच्छामि इति जन्मत: • * * हमौर * *। (E). [Something seems to be wanting here.- Ed.]
For Private and Personal Use Only