________________
Shri Mahavir Jain Aradhana Kendra
१७६
www.kobatirth.org
प्राकृत
जहा, जो बंदि सिरगंग हणि श्रणंग श्रइंगहि' परिकर धरणु । सो जोई जण मित्त हर दुरित
Acharya Shri Kailassagarsuri Gyanmandir
संकाहरु' संकर चरणु' ॥ १०४ ॥
घत्ताणंद । (A, B & C).
१०४ | उदाहरति । येन वन्दिता शिरसि गङ्गा, हतोऽनङ्गः, श्रद्धङ्गिन परिवारधारकः । म योगिजनमित्रं हरतु दुरितं शङ्काहर-शङ्करचरणः । परिवारो भार्य्या, चरणं पदं श्रादराति
यद्योतनार्थम् । (C).
१०४ । अथ चत्तानंदसुदाहरति, यो बंदिन इति । जोयः, सिरगंग - शिरोगंगया शिरः स्थितया गंगया दूत्यर्थः, बंदि - वंदितः नमस्कृत दूत्यर्थः । अथवा येन शिरसि गंगा वंदितेति । येन श्रणंग - कामः इणिश्र - हतः, यश्च श्रद्धंगहिअर्द्धांगे परिकर धरण - परिकरं कलचं धृतवान्, सो - सः, जोईजण मित्त - योगिजनमित्रं, संकाहरु - शंकाहरः, संकर चरण - शंकरचरण:, वो [दुरिन्त - ] दुरितं हरउ हरतु ॥ १०४ ॥ (E). १०४ | घत्तानंदो यथा ॥ यो वंदितः शीर्षे गंगया ॥ हतामंग: ॥ श्रर्द्धगि परिकरधरः ॥ स योगिजनमित्रं हरतु दुरितं शंकाहरः शंकरचरणः ॥ ३ ॥ (G).
-
गहिं (A & D ).
१०४ । १ मे ( A & B ). सो जोर (C). ४ संका हर (A & D). ५. चरण (A) (E), ३(F).
For Private and Personal Use Only
२ सोइ यो (B),
(१ (A), १०४